________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gynam Mandir
निःशेषसिद्धान्तविचार- पर्याये
तीर्थ, प्रेतकृत्ये दानं देयमिति तृतीयम् । अथवा अपत्योत्पादनं कृत्यं । न तस्मात् सांसारिकभावात् जीवांऽर्थान्तरभूतां मृतस्य 'जातिसरणं' ति । यतो मृतस्य जातिर्जन्मधारणं आश्रय इत्यर्थः । ' संजमघाइमूला: क्रमेण उत्तरगुणा' इति । संयमं घ्नन्ति मूलगुणा: तत्क्षणात् उत्तरगुणास्तु क्रमेण घ्नन्ति । 'असुभा मियापुत्ते य गोत्तासे' मृगापुत्रो गोत्राकश्च | 'तहागएसु दसहा नियाणाणि' तथाप्रकारवस्तूनां विषये दशधा निदानानि ब्रह्मदत्तादीनां । 'गहतित्थादिसु वा वीयारणे' दिति ब्राह्मणानां । 'मालानक्खत्तमालादि' - आभरणविशेषोऽयं । 'बुंभलगाईणि' आभरणविशेषः । वव्वीसनादिट्ठे खरीप्रभृति 'निदाने य भवइ' निदानं तत् स्यादित्यर्थः । ' nose रस्सिय' त्ति । संजया तापसविशेषा इत्यर्थः । 'सिस्नोदरकृते पार्थ' इत्यादी सिस्नादर - मैथुनं । 'जाब पुणो पुत्ते पादिति केचित्तापसाः बालत्वे पञ्च षड् वा वर्षाणि यावत् तपः कृत्वा परिणयन्ति पुत्रकाममुत्पाद्य तानेव पाठयन्ति । 'अन्नयस्स अइयमाणस्स वा' आगच्छत इत्यर्थः । वेलपेला इव सुसंपरिमुयावस्त्रपेटा इवेत्यर्थः । 'तेलकेला इव सुसं पडिरुवेणं' सुकेण शुल्केनमूल्येन इत्यर्थः । संबलिथालिया इव-सिंवलिवृक्षफलमिव । 'एस मे आयाम परियाए एस नीहाराए' इति - आत्महिताय परितापाय च गृहमोचनाय चेत्यर्थः । 'पेप्तियं दायं पडिवज' पैत्रिकपदमित्यर्थः । 'सव्वेसिपि नयाणं' गाहा ज्ञेया । निर्युक्तौ तु कहिया जिणेहिं लोगपगासिया भारिया इमे बंधा । साहुगुरुमित्तबंधवसेट्टी सेणा व इबहेसु' इत्यत्र लोकप्रकटा भारिका इमे साधुगुरुमित्रबान्धवश्रेष्ठि सेनापतिवधेषु इत्यर्थः । मंगलं इति दशाश्रुतस्कन्धपर्यायाः समाप्ताः इति ।
गुरुसम्प्रदायत: - 'दविणासणे दुविहभेए' इत्यस्य व्याख्यानगाथा यथा-जोगं अइयभावं मृत्युत्तर भेयओ अहद कहूं | जाणाहि दुवि
For Private And Personal Use Only