________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gynam Mandir
दशाश्रुतस्कन्ध-पर्यायाः
णेत्युक्ते गृह्णातीत्यर्थः । 'अदक्खु वइत्तए' इति । कुलानि विद्यन्ते श्रावकाणां कृतादिविशेषणोपेतानि येषु श्रमणानां नो कल्पते 'अदक्खु वइत्तए' (अ)दृष्ट्वा किञ्चनापि भोजनजातं उदितुं याञ्चार्थम् यतः। पूर्वक्वथिते जले औदनं क्षिपित्वा तत्क्षणादेव ओदनं नि:पाद्य यच्छन्तीत्यर्थः । 'वासावासं प०' इत्यत्र पकारे पयुषितस्येति ज्ञयम् । ससित्थे आहारे दोसा अपरिपूण कट्टाइ अगलिते जले काष्ठादि स्यात् । संनिवत्तिउं आत्मानं अन्यत्र चरितुं चारएइ इति 'संनित्तिउं' इत्यस्य व्याख्यान 'अन्यत्र चरितुं चारएई' इत्येतत् Fप्तभ्यः अभिग्रहीकृतगृहेभ्यो अन्यत्र भिक्षां कृत्वा पुनः सप्तसु भिक्षा कतै न कल्पते इत्यर्थः । भिगुपुडियालीमृत्तिकापुटानीत्यर्थः । 'पारणगं वा संधुक्खणाइ अस्थि' संधुक्खणं-येन उदराग्नि: दृढः स्यादित्यर्थ: । 'अहासंनिहिया अणतावणे कुच्छणं पणउ' इति । साई उपधिर्यदि संनिहिते स्थाने न ताप्यते ततः कुत्सनं पनको वा ऊलि: स्यात् । 'अडगेहिं बंधई' बन्धविशेषः । अहिगरणकलहः । बल बाउया-बलव्यापृता: । 'जाणप्पवरे आइटुं भई तव दुरुहाहि' इति । जानप्रवर: आदिष्टं भद्रं तव समारुह इत्यर्थ: । विगाहापरिव्राजकवत् कश्चित् परिव्राजको ज्ञेयः । 'एगंतरमुप्पाउ अन्नोन्नावरणक्खए जिणाण' ति । पर: प्राह-एकत्र क्षणे ज्ञानं प्राप्नोति द्वितीये तु दर्शनं अन्योन्यावरणक्षये सति इत्यर्थः । गिलाणवेसं अद्देई' करीतीत्यर्थ: । कोडिल्लगमासुरक्खाइ कहेइ' कथाविशेषो । 'सहजायगा मित्ताई' सहजाता: सहजमित्राणि भण्यन्ते । कम्मंता कम्मठाणाएका । पूर्वकृत्यमिति सी यमुद्यत् इत्यादौ गृहस्थावस्थायां गृहिणां कृत्यम् इदं यथा-घोररणमुहं दारभरणं-भार्यापोषणं । पेयकिञ्च-श्राद्धादिकं एतत् स्वरूपेषु स्वर्गपु कीदृशेषु ? 'देहपूयणचिरजीवणदाणति. न्थेसु' देहपूजनं रणे इत्येके तीर्थ, चिरजीवनं भार्या प्रति इति द्वितीय
For Private And Personal Use Only