________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gynam Mandir
नि:शेषसिद्धान्तविचार-पर्याये
होइ ठाणेसु' इति । प्रथमन्-उत्सर्गपदं तेन नवसु-अष्टौ ऋतुबद्धमासा नवमो वर्षाकाल:। भाष्ये-'खेत्तं कालाध्यं समगुम्नायं पकप्पम्मि' कालातीतमपि क्षेत्रम् अनुज्ञातं द्विगुणं त्रिगुणं चतुर्गुणं यापीत्यर्थः । भाष्ये-'ते अग्गीयऽबहुस्सुय तिण्ह समाणारओ तरुणां' इति । अणीतार्थोऽबहुश्रतश्चेत्यर्थ: । तरुणस्तु त्रयाणां वर्षाणां आरत: । भाप्ये'अन्नं वेलं न सज्जं भिक्खु हाईविं संसत्तं' ति । स्नानादि संसक्तम् अन्यस्यां वेलायां न सद्यः स्मारयन्ति । 'फुडरुक्खे अचियत्तं गोणे तुइउब्वमाहु पेलेजा' इति । स्फुट रूक्षवचनैः अचियत्तं-अप्रीतिं करोति प्राजनतुदितगौरिव । 'सज्ज अउ न भन्नई' अत: सद्यो न भण्यते । ऊल्लोलछगणहारी न मुच्चई जायमाणो वि' इति । अग्रेतनगोणादे: न तस्य अशुष्केऽपि छगणे पुन: चोर्य यः करोतीत्यर्थः । भन्नइ घट्टिज्जतं तुत्थं दुटुं तह तुमंपि' इति । यथा तुत्थ-औषधविशेष: घट्यमानं दुष्टं स्यात्तथा त्वमपि । भाष्ये-'पाणी सो संयुत्तो अरुचिय कुंकुम तइयं' इति । य: स्मार्यमाणोऽपि न प्रपद्यते, स पाण इव-चण्डाल इवेत्यर्थः । यथा चाऽतिघृष्टं कुङ्कम विनश्यति तथा सोऽपि । 'आइपणगं तु तुल्लंति जाण सेन्जाइ जाव साहारंति । शय्या-उपधि-स्वाध्याय-आहार-अनुकम्पालक्षणं झेयम् । अहवादिपणगमूलंगुण पंचेप हुति दोण्ह तुल्लाउ' इति । पश्चाद्या: मूलगुणा: पञ्चमहाव्रतरूपा: अनुस्वारस्तु प्राकृतत्वात् । वाई पुण उत्तरावहाइन्न । वाई विकट-मदिरा। 'दुगुणतिगुणच उग्गुण बहुगुणा वा खेत्तकालाइकमा' इति । कारणे मासादेरुपर्यवि कल्पते इत्यर्थ: । अंतद्धाणहंसाईहि वा उप्पाइंति हंसाईहिं-हिंसादिभिः । आलंबणविशुद्धे सत्तदुप परिहारेजा' इति । 'पट्टीवंसा दो धारणाइ' इत्येकं सप्तकं, 'वंसगकडणुकंवणे'त्यादि द्वितीयं सप्तकं इत्यर्थः । 'संलीढाए वोसिरणे योसट्टाए वा' इति ।
For Private And Personal Use Only