________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gynam Mandir
दशाश्रुतस्कन्ध-पर्यायाः
संलिखितायाः व्युत्सर्गसमये वा सर्वस्य कृतव्युत्सर्गाया वा अनुशास्तिनिमित्तं इत्यर्थः । चउवग्गो त्ति। असणाइ न य पवयणपीला भवइ-न च प्रवचनपीडा भवति । 'अणाइन्ने पुण वियडाइसु अणुयाइसु मइलणा' अनुचितेषु विकटादिषु इत्यर्थ: । 'अप्पणा अणिवित्ता' अनिवृत्ता इत्यर्थ: । 'गीयत्यहाइन्ना तं देसीओ न जाणामि' इति । गीतार्थैराचीर्णा समिति:तां विदेशोऽहं न जाणामि । सीयघरसमो य होइ । माभाई' इति । माभाई-अभयदाता । खाई-तर्हि । भाष्ये'आयरियप्पमाणा गुणप्पमाण च समणाणं' इति । आयरियप्पमाणाआचारप्रकल्पप्रामाण्यात् । भाये-'निय अणुकंपाए गिहिणं तो नामन वसहा तुम्भे' इति । निर्दयत्वेन अनुकम्पया च गृहिणां विधीय. मानया नामन वृषभा भवन्त इति प्रेरकवचनम् । 'भण्णइ सरिसेऽहिगेहि च' इति । सदृशैरधिकैश्च उज्जुयारेइ-उज्जालयति । 'मासाईए अणुहि वासाईए भवे उचही' इति । मासादृवं अनुपधि:-ज उपधिर्मासादृर्व ग्राह्यः । 'वासाईए भवे उवहीं' ति । वर्षाकालेऽतीते तु उपधिर्नाहाः मासद्वयस्यामित्यर्थः । 'सुत्तत्थतदुभयाई संधि अहवा वि पडिपुच्छेप' इति संधिविस्मृतस्य सन्धान प्रतिपृच्छन्ति वा पते । 'वसणं वाजीमाई' इति । वाजीकरणादिकं-कामोद्रेककरणमित्यर्थः । कुहंडी-अंबिका । इति पञ्चकल्पपर्यायाः समाप्ताः ।
दशाश्रुतस्कन्धपर्याया-यथा-'द्वाभ्यां कलितो बाल' इति । बालत्वयुवत्वाभ्यामित्यर्थः । 'भोयणदारगरायदिटुंतेण मा वोच्छिजिस्संति' इति । यथा-भोजनादग्रती बालानां विनष्टप्पादि दीयते इत्यर्थः तथा राजदृष्टान्तो यथा-राजा दुर्भिक्षे लोकानां धान्यं प्रयच्छति इत्यर्थः । 'न याहारोवहिसेजई' इति न च आहारादिनिमित्तं निर्जूढाः । मिस्सठाणं समाभरियाण-अलङ्कतनराणां । खंघखणियवायपडिसेहणधं
For Private And Personal Use Only