________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
पञ्चकल्प - पर्याया:
Acharya Shri Kailassagarsuri Gynam Mandir
પ
बसत भजना, यथा-अजापालकवाचकस्य शिष्यस्य वन्दनं दत्तम् । 'हेट्टट्ठाणडिओ वि हु पावयणि' इत्यादिगाथायां अधःस्थानस्थितस्य संयमपतितस्य प्राचचनिकाद्यर्थन् । अपरपदे - अपवादे कृतयोगी संनिसेवते आद्यनिर्ग्रन्थ इव पूज्यः सः । भाष्ये- 'संभुंजणा निसिरणा य' इति । निसिरणा- दानम् । एसो वि कालकष्पो, काउस्सगे साथ सयं गांमद्धे एमो वि कालकप्पो' इत्यादि प्रथमे एसो वि कालपी इत्यत्र परिच्छेदः । तथा कायोत्सर्गे सायं सख्यायां शतम् उच्छ्वासकानां यतः ज्ञान-दर्शन-चाग्त्रि सर्व कायोत्सर्गेषु शतम् उच्छ्वासकानां भवति । 'लोगस्स उज्जोयगर' चतुष्टये एसो वि कालकल्पो ज्ञेयः । गोसद्धं' इति प्रभाते अर्द्ध-शतार्द्ध ज्ञेयम् । 'निकाचयतीति अपाहते च' इति एकार्थे। ज्ञेयो । 'वीरलसउणओ परसीयाणं' इति । सींचाणकः, परसिया-आखेटककर्त्तारः । अर्द्ध सकडी यथा- लिङ्गिप्रावरणन् । गरुलपक्खियं स्कन्धद्वये वस्त्राञ्चलद्वयक्षेपः । यथा एकत्र स्कन्धे एकः, द्वितीये द्वितीय: । 'खंधपुवत्थं' इति । एकत्र स्कन्धे द्वयोरपि वस्त्राञ्चलयोर्निक्षेप: । 'आयामेण वंदइ संभागो वायप अतरमाणा' इति वचनेन वन्दनां कुर्वन् अशक्त: आयामेण - शरीरप्रणामेन वन्दते इत्यर्थ: । 'तरमाणो न वन्दद्द' तरमाणो- शक्तः । 'उस्सारकप्पलोगाणुओग' इत्यत्र उस्सारकप्पो व्यतिक्रमेण सूत्रदानं । 'सीमडिओ वामयाहा बा' इति सीमस्थितो वा हत्वा वा इत्यर्थः । भाष्ये - 'मत्तगभांगो अट्टाए' इति । मात्रकभोगो निरर्थकां न कार्यः । 'इंडियभामाइ नावहि' इति उण्डिया वर्णकवृत्ति: । 'चाउरकेण गोखीरेण' गोक्षीरविशेषोऽयं । 'अन्नत्थयगओ ताहे कपियारीओ भणई' इति । कप्पियारीआ - परिवेषकः । भाष्ये- 'भो खत्तिय ! सहुत्रग्गो' इति । भोक्ष्यति असहवर्ग: । भाष्ये- 'पढमं ठागुस्सग्गो तेणं तू नवसु
For Private And Personal Use Only