________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gynam Mandir
५८
नि:शेषसिद्धान्तविचार-पर्याये
फेल्लस्स-दरिद्रस्य । इक्षुकरणे-इनुक्षेत्रे । 'पिटकादिषु' ग्रन्थविशेषः । वरडाइ गंछकादि 'महाजण-पाउमाणि' त्ति । महाजनी-गच्छः । डिंद्रियबंधो-गर्भाधानं । 'ठाणं गाहेई' आसनं कोविं-योनिः । 'भांडछिन्नेण' लिनेन । पडिगमणाइ-व्रतमोचनादिकं । सिरिदिरि-अवाच्यसेवनं । बिटुं तो तूहे पडिसेवियाओ तूह-अवाच्यं । वढुंवओईश्वरपुत्रः । 'करगया तरंगवइमाई' करगया-कथाविशेषः। अह-नारा एइ-न प्राप्नोति । अंतरवई पउमावई-गर्भवती । 'सेसं च पणयं अणायरणजोग्गं' षण्णां मध्यात् प्रथम वर्जयित्वा शेषा: पञ्च तत: पत्र। 'पुरिसो य उग्गमंतो' इति । वस्त्रोत्पादको नरः । भाष्ये-'पच्छायतिग उम्गही' इति उग्गहो-पात्रं भाष्ये-'फुडियविविच्चिनहंगुलि' इति । विर्गिचिया वातः । 'लेवाडअरइ सारियरक्खट्टा गेण्ह सोहण' इति । सारियरक्खट्टा-सागारिजनरक्षार्थ । 'ससरक्खाए पुढवीए अवेसणिया भरिज्जंति' अवेसणिया-वृषणा: । लाडपरीवाडीर-लाइवाचनायाम् इत्यर्थः । 'दुगचउभंगाइ चारणिया' इति द्विकसंयोगे चत्वारः त्रिकसंयोगे अष्टौ इत्यादिकम् । भाष्ये-'वासाजोगं तु अंतरा वास' इति वासं-क्षेत्रं । 'बार समाओ तत्तिय' त्ति द्वादशवर्षाणि तावन्ति । भाष्ये-'भंगपमाणायामो-विस्तरः ।' भाष्ये-'सुत्तं बार समाओं तेत्तियामेत्ता य अत्थो वि' इति द्वादशवर्षाणि सूत्रम् । भाग्ये'निक्खमणं खलु सरए' इत्यादौ निक्खमणं- निर्गम: । भाष्ये-'इयरं थीबालवुइढाई' इति । इतरं-प्राकृतं । भाष्ये-'मीसेइ कोलिपयसं वा' कोलिकपाने । 'गज्जमि य पयसंखा' गद्ये पदसङ्ख्या । 'अन्ती वि होइ भयणा ओमे' इत्यादिगाथायां अन्त:-मध्ये गच्छस्य वसतामपि भजना, यथा-अवमस्य वन्दनं प्रायश्चित्तापत्रस्य च संयत्याश्च सेहस्य च न वन्दनं देयं । 'बाहिं पि होइ' इति । बहिरपि गच्छाद
For Private And Personal Use Only