________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
पञ्चकल्प - पर्याया:
Acharya Shri Kailassagarsuri Gynam Mandir
पंचमओ आगमी उपसत्थो' इत्यत्र आगमां जीतं ज्ञेयम् । भाध्ये'मुहणत फिडियपाणगे' त्यत्र फिडियाऊ - संघट्टिया मुहुपती । पाणगसंवरणं - दिनान्तप्रत्याख्यानम् । 'एगिदिनंत - बाजे' इत्यत्र अनन्तकायवर्जितानाम् एकेन्द्रियाणां । 'नेयव्वं जाय खमणं तु' खमणं-उपवासः । भाष्ये 'कारहडिमाला' इत्यादी भाषिकानाम् आचीर्णमिदं ज्ञेयं । भाष्ये- 'उभयमवलम्बमाणं कामं तु गंपि पूपमी' इत्यत्र उभयं गच्छो धर्मश्चेत्यर्थः । 'वंजणओ बस्थिरोमाणि अपानरोमाणीत्यर्थः । भाष्ये'वेजयश्चेत्र' इति वैयावृत्यं । इति दशमे उद्देशके व्यवहारस्य । इति व्यवहारपर्यायाः समाप्ताः ।
-
૫૭
पञ्चकल्पपर्याया यथा-दशविधोऽप्याचारः आलोचनादिः । मालसणाणि - मालायोग्य पुष्पाणि । 'उवट्टवियारलेवपिडे य' इत्यत्र उबट्ठेउपस्थापना | अथवा भैक्ष्यं कल्प्यं गर्हितादगर्दिताद्वा 'गर्हितं द्रव्य - मित्यादि लोकसूचा इयं । 'वागए अयसिसणदुकुलाई' इत्यत्र छेदः, 'म्मे अत्थुरणतलिमकोसाइ' इत्यत्र छेदः, 'पट्टे सन्नाह पल्लत्थि पट्टाइ ' इत्यत्र छेद:, 'पम्ए कप्पासाई' इत्यत्र छेदः, किमिए मलय' इत्यत्र छेदः, 'पट्टे अंसुगाइ' इत्यत्र छेदः । पिच्चइ - कुत्र्यते । किच्चर-कुत्तिय । साछि- श्रांष्यति । ' अहवा तिठाणार' त्रिवर्षपर्यायस्यातिचपलत्वात् श्रुतं न दीयते । जीवपदार्थोऽपदिष्टः कथितः । भाष्ये 'वागेहिं निष्फ नं वागजं सणअक्कमाइयं' इति वल्कलजं सणअर्कादिनिःपन्नं । तिरीडांवृक्षविशेषः । भाष्ये 'मक्खुंडियाईयं' वस्त्रमित्यर्थः । भाध्ये 'लेवग माइमयम्मि' इत्यत्र छेवगं - असिवं । 'पीहगाइया' इति पीहको-स्तनदुग्धं । कोट्टिवं अवाच्यस्थानं । चूणिया-पुत्रिका । घोडमाईहिं-स्थानपालकादिभिः । इहेस कच्चिच्चा-नपुंसकः । 'चए गुरुण सव्वाइयं' ति सर्वमापीतं । आउट्टा-निवृत्त: । 'कासह देद्दित्थ अलियउ' कस्यापि ।
For Private And Personal Use Only