________________
Shri Mahavir Jain Aradhana Kendra
૧૦
www.kobatirth.org Acharya Shri Kailassagarsuri Gynam Mandir
निःशेषसिद्धान्तविचार- पर्याये
L
कथानककोट्यो भवन्तीति तात्पर्यार्थः । ' अनशनिनां भक्तद्वयछेदो भवती' ति दुव्यासनकापेक्षया । 'तृतीय कप्रणायक भेद' इति । तृतीयप्रतिपादकभेदस्य सूचनार्थ इत्यर्थः । बोधनं प्रज्वालनं । 'शेषमूलगुणाः ' प्राणातिपातादिपूर्वोक्तमूलगुणापेक्षया शेषाः मूलगुणाः । पको य होइ सव्वट्टे ' लक्ष इति शेषः । ' दर्दरेण चपेटाभिघातेन' इति । चपेटाभि: भित्तिषु दत्तपञ्चाङ्गुल्यः । ' ओगाहित्ता' अवगाह्य-ऽधो गत्वेत्यर्थः । मनुष्याणां आवासाः शरीरलक्षणा एव । ' ऊर्ध्वम् अच्युतं यावत्' इत्यादिवाक्येऽर्थो यथा-इह मनुजलो के उत्पद्यमानस्य अच्युतादिति तात्पर्यार्थ । ततः अच्युतमनुष्यलोकयोः अन्तरम् ऊर्ध्व लोक इहोक्तः । नरके सामान्यापेक्षया द्वादश मुहूर्त्ताः सर्वनरापेक्षया, यतः द्वादशमुहूर्त्तानन्तरं सप्तानामेकत्रावश्यं नारकोत्पत्तिः ॥ समवायपर्यायाः समाप्ताः ॥
सख्यात
प्रदेशा:
अलोक
श्रेणयः
भगवतीपर्याया यथा-शते ७३०२ ' तिरियाणं चारितं इत्यादिगाथार्थो यथा-तिरश्चां पश्चमद्दा व्रतारोपणं स्यात् अष्टादशपापस्थानोच्चारणे सति इत्यर्थः । उ० ९- तृणशूकं तृणसिलः । समुत्पन्ने प्रयोजने ये गणं कुर्वन्ति ते गणप्रधाना राजानो गणराजा: - सामन्ताः । शते २५. उ० ३. स्थापना
ब्रह्मलोकतिर्यग् मध्यप्रान्तश्रेणयः । अधोलोककोणश्रेणयः ।
1
'तिरहं सहसपुहत्तं' इति । त्रयाणां सम्यक्त्व - श्रुतदेश विरतिसामाथिकानां । तद्वयस्य भावात् ' साधुसाध्वीद्वयस्य भावात् ' "विंशतिरेव तेषां साधुसाध्वीनां श्रूयते ।
॥ इति भगवतीपर्यायाः समाप्ताः ॥
For Private And Personal Use Only