SearchBrowseAboutContactDonate
Page Preview
Page 115
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gynam Mandir नि:शेषसिद्धान्तविचार-पर्याये अध्य० १० - 'सतन्त्रीककरटिका' इति । करटिकायां हि तव्यो भवन्ति । 'परिणामो ह्यर्थान्तरगमन' मित्यादिश्लोकः द्रव्यार्थनयस्य मतेन । सत्पर्य येण नाशः इत्यादिश्लोकस्तु पर्यायनयमतेन । 'वेमाय' विमात्रया । 'जहण्णवज्जो विसमा समो व 'त्ति । जघन्यगुणवर्ज: जघन्यस्निग्धवर्ज: विषमः समो वा बन्धो भवत्येवेत्यर्थः। अधपटलस्येव' अभीडिंगस्येवेत्यर्थः । 'सइकरणं'ति स्मृतिकरणं । 'जम्मणविणीय उज्झा' इत्यादि-गाथार्थ: यथासङ्ख्येन ज्ञेयो वृत्तिं परिभाव्य अग्रतः पश्चाच्च द्वादशचक्रिणां वृत्तायुक्तत्वात् । 'सिलनिचओ रायहाणि' त्ति सिलनिचयः पर्वतः । 'पढमबीयदुओ' इति । प्रथमद्रत: क्षुधाद्रुतः, द्वितीयद्रतः पिपासाद्रतः । अनामिका-वृहदगुलिकाया लघुतरा । मधुमुखा:-भट्टाः । 'मावल्ला:'-प्रकृतिविशेषाः । 'एगे भवं दुवे भवं' भवानित्यर्थः । स्थानाङ्गपर्याया: समाप्ता: । समवायपर्याया यथा-'वाणमंतराणं सोहम्माओं सभाओ' तेषामपि सभानामतन्नाम । 'शरीरावयवप्रमाणस्पन्दितादि-विकार - फलोदभावकमिति - शरीरावयवप्रमाणस्य स्पन्दितादिविकारस्य च स्पन्दितं-चलनं । छदै:-पत्र: । 'संतो हाइ अलोगो' इति-सान्तोऽलोकः प्राप्नोति । 'विमाणावाससयसहस्सा' इति-विमानावासशतसहस्र णीत्यर्थः । प्रकीर्णक:-चामरः । 'जायणसहस्स पढमं वाहलेणं च' इति-बाहल्यम् उच्चत्वमत्र ज्ञेयम् । 'पुढवावलवइरसकरा पढमंतिपृथ्वीउपलवनशर्करामयः प्रथम इत्यर्थः । विभाजितं-विभाग: व्यवस्थितं समांशं-समविभाग योजनायेकषष्टिभागानां मध्यात् पट्पञ्चाशत् भागप्रमाणं चन्द्रमण्डलमित्यर्थ: । 'पण्णरसभागेण य' चन्द्रं कृत्वा राहुः पनरसमेव पञ्चदशभिर्भाग: तं चन्द्रं चरति । 'कालो वा जोण्हा वा' इति-कृष्णो वर्ण: ज्योत्स्ना वा । 'सर्वेषां नक्षत्राणां सीमाविष्कम्भः सप्तपादया भाग: भाजित: समांश: For Private And Personal Use Only
SR No.020506
Book TitleNishesh Siddhant Vichar Paryay
Original Sutra AuthorN/A
AuthorLabhsagar Gani
PublisherJainanand Pustakalay
Publication Year1973
Total Pages181
LanguageSanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy