________________
Shri Mahavir Jain Aradhana Kendra
k
द्वितीयः खण्डः
'तदद्दिगदो सनिबत्तीफलं 'ति । अणुव्रतादिकदोषनिवृत्तिः फलं महात्रतकथने फलमित्यर्थः । 'दोषान्नभुनि ति । रात्रिपर्युषितभोजीत्यर्थः । ओमंथियति । अधोमुखं । पाल' त्ति पार्श्वेन । तृतीयं तूत्तानं ।
6
एत्थ पसिद्धी
"
आहारा - तन्तुका उत्तरं । ओघसणं ( ओसगणं ) बुड्डनं 'माणुस्मे आभिओगे य मानुषोपसर्गाः बलात् कर्म कार्यते इत्यादयः । कालांतरसवीजा पडिसिद्धी विसर - प्रविशति । ' भाजनं संमार्ष्टि ' भव्यरीत्या करोति । 'अज्जाघरे ' चामुण्डागृहे । प्रत्यगिरां स्खलितादिरूपाम् । बम्बाडिय मुद्दमक्कडिया । पडिसिद्धेसुय दोसे-द्वेषे । ' दहनाद्यं ऋक्षक' मिति । कृत्तिकाद्यमित्यर्थः । 'मैत्र्यादिकम् ' - अश्विन्यादिकम् 'यानुशायां गच्छतो दिशीत्यर्थः । 'परिघाख्या मनिल दद्दनदिग् रेखां इत्यस्यार्थो यथा इयं पूर्वोक्त्ता नक्षत्रपद्धतिः परिघाख्या भण्यते, तत इमां परिवाख्यां नक्षत्रपद्धतिमतीत्य - उल्लङ्घ्य किंविशिष्टाम् ? अभिलेन - वातेन प्रज्वालितदहना दिग् रेखेव तां । अध्य० ८- पउमुत्तरो पढमो पुब्विमसीउत्तरे कूले इति । पूर्वदिवर्त्तिन्याः सीताया उत्तर कुले इत्यर्थः । अध्य० ९साजीर्णे भुज्यते यत्तु तदऽध्यसनमुच्यते ' इति । सह अजीर्णे न भुज्यते यत् तत् साजीर्णम्- अजीण मित्यर्थः, अध्यसनं चोच्यते । इडा दक्षिणा नाडी वामा तु नाडी पिङ्गला । वैद्यकृष्टकः वैद्यसेवकः । चिलातक्षेत्रे म्लेच्छक्षेत्रे । चातुर्वर्ण्य ब्राह्मणादिकं । 'समुहाइ समुस्सिओ व जो नवओ' इति । स्वमुखानि -द्वादशाङ्गुलप्रमाणनिजमुखानि यस्य देहे नवगुणानि स्युः, अनरशता गुलोच्छ्रयदेह इत्यर्थः । प्रातिवेशिकराजः - प्रत्यासन्ना राजा । ' ओमव्वयभिक्खवियरणं 'ति । दुः कालात्यये । पुनर्नवा साटडी आग्नेयं कृत्तिका, आदित्य नक्षत्रपुनर्व' सुरुच्यते । ब्राहम्यं - अभिजित भृगुः - शुक्रः ' भरणी स्वात्याग्नेयं' इत्यादिश्लोकेषु त्रीणि त्रीणि नक्षत्राणि प्रायः एकैकस्यां वीथ्यां योजनीयानि, यतः क्वापि चत्वारि नक्षत्राणि एकवीथ्यां सन्ति ।
1
.
www.kobatirth.org
6
Acharya Shri Kailassagarsuri Gynam Mandir
•
For Private And Personal Use Only