SearchBrowseAboutContactDonate
Page Preview
Page 113
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gynam Mandir निःशेषसिद्धान्तविचार-पर्याय नियमेण 'मिति द्वादशवर्षसंलेखनाया अर्धादिनियमता विधेयमित्यर्थः । 'तत्र नारकाः कति कति-सङ्ख्याता: सङ्ख्याता एकैकसमये ये उत्पन्ना: सन्तः सञ्चिता: कत्युत्पत्तिसाधात् बुद्ध्या राशीकृता: ते कतिसञ्चिता' इत्यस्य तात्पर्य-यथा कति कति इत्यस्य पर्यायोऽयं सङ्ख्याता: सङ्ख्याता एकस्मिन् एकस्मिन् समये ये उत्पन्ना: ते भिन्नभिन्नस्थानापन्ना अपि सङ्ख्यातोत्पत्तिसाधात् कतिसञ्चिता उच्यते-सङ्ग्यातसञ्चिता उच्यन्ते इत्यर्थ: । मेहनं-पुरुषलिङ्ग । भत्तोसह-भक्त्तोषधं । 'गुत्तो समियत्तणमि भइयव्या' यतः संवृतकायत्वेन गुप्ताऽपि मनसा दुष्टं चिन्तयन् न समित: । ' तवजणवावारपरी' तपःसमुपार्जने व्याप्त इत्यर्थः । शुद्धचातुर्थिकादयः- चतुर्थभागग्रहीतारः कर्मकरादयः । नालिकबद्धकुसुमानि - वृन्तयुक्तानि । लेखाचार्या: - पाठयितारः । त्रिस्थानकद्वितीयांद्देशके तु 'पुबोवठ्ठपुराणे' पूर्चशिक्षितो यः पुराण: भ्रष्ट: जात इत्यर्थ: । 'संविग्गां उज्जुओ य तेयसी 'ति । सांवग्गआदयवचनः । तेजस्वीत्यर्थ: । 'बहुसो पयासी य' दुराचारस्य बहुप्रकाशक इत्यर्थ: । 'अणइसेसी से' अनतिशायीत्यर्थ: । 'आसयपोसयसेवी-मुखापानयो: सेवकः । 'वइ नयावि ओवाए' न चोपकार वर्तते इत्यर्थ: । हस्तिकल्पनं-हस्तिप्रगुणीकृतिः । चतु:स्थानकेषु – 'अइसंधणपरस्स-वञ्चनापरस्य । 'सुहदुक्खबहुसईयं' सुखदुःखबहुउत्पत्तिकम् । ‘मोत्तूण सगमबाह' स्वकं-निजं । तम्हा स कालकालो' स मरणकाल इत्यर्थ: । 'ओयरियावाओ'-ओदरिकवादः । ‘कलनी -दाली। ' अस्थिताम्रफलानि'-आथीतानीत्यर्थः । 'षट्प्रज्ञकगाथादिरूप' इति । षट्प्रनको ग्रन्थविशेषः । अध्यय० ५'देसविरई पडुच्च दोण्हवि पडिसेहण कुजे' ति । देशविरतिं प्रतीत्य द्वयोः सर्व द्रव्यपर्यायया: प्रतिपेधनं कुर्यादित्यर्थः । For Private And Personal Use Only
SR No.020506
Book TitleNishesh Siddhant Vichar Paryay
Original Sutra AuthorN/A
AuthorLabhsagar Gani
PublisherJainanand Pustakalay
Publication Year1973
Total Pages181
LanguageSanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy