________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gynam Mandir
निःशेषसिद्धान्तविचार- पर्याये
वैतालीयं लगनेधनाः पडऽयुपादे समे चलः । न समोऽत्र परेण युज्यते मेतः षट् च निरन्तरा युजाः ॥ अंशकान् न्यस्य ततो मात्राभिर्वैतालीयलक्षणं ज्ञेयम् । अर्थस्तु-लगरा- लघुगुरवः सर्वत्र निधने कार्याः षट् च कला: अयुकूपादे - विषमपादे, अष्टौ तु मात्रा: समे पादे कार्या: । तथा ल-लघुः समःसमपादोद्भवो न परेण युज्यते लघुना सह न हतां हेतो: पट् निरन्तरा लघवः कार्या युजी. - समपादयोरिति वैतालीयलक्षणार्थ: । समीतरुपत्र : - समीतरुपत्रवत् स्तकिमुपायैते पुण्यं शाकतरुपत्रवन्त्र बहुतरं पातं गच्छति । उत्प्रेरक (क्ष) ण: - आभाषकः । कुकुटसाध्यः - मायासाध्यः ' दंडकलियं करिता' इत्यादिगाथार्थो यथा-दंडकलि - दण्डरीतिं कुर्वाणाः । यथा कोलिकदण्डे व उद्वेष्टयते निखिलमपि तथा आयुरुद्वेष्टयन्तः वासरा प्रयान्तीत्यर्थ: । कण्हस्स पिउच्छपितृष्वसा । पियपुत्तभायकिडगा - कृतक यात्रादिव्यपदेशतः पते प्रच्छनपत इत्यर्थः । ' न य तुष्पिज्जइ घयं व तेलं वा न तुष्पिजइन चोपडिजइ । टकवस्तुल इति नाम । 'लोहिकुंथुरुबाई ' ति । लेकुिन्वा जन्तुविशेषाः । समबयरमाणा-आलिप्यमाणाः । क्षौद्रेणचूर्णविशेषेण | सौंडीयम् - आपद्यऽविषण्णता । द्वितीयभूतस्कन्धेडिव :- परानीकशृगालिका भयमित्येकार्थाः । डमरं स्वराष्ट्रक्षोभः । पुष्करिणी- तामरूपा । धर्मलाभादिकं द्रम्मादिकम् । यूरिया का खुलका इति जङ्घाद्यवयवधिशेषाः । दशार्द्ध गुरुजी माष: । (खड्ग ) खेटको असिफरकों । खविशदमभ्यवहार्ये - सुकुमारिका मोदकादि । अर्भकः - बालः । कुहणककरदुकादयः- प्रत्येक वनस्पतिविशेषाः वर्षाछत्रादयः । गंडी - अविरणि काष्ठम् । अन्भवालुय - अभ्रक मिश्रबालुका । अध्ययने ४- अपूर्वाया अभावात् अपूर्व जीवोत्पत्तेरभावात् । अध्ययने ६- अत्यङ्गानि - प्रधानानि । 'संसारमोचकादीनामपि इति । ये
·
For Private And Personal Use Only
,