________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gynam Mandir
द्वितीयः खण्डः गई भदृष्टान्तोऽपि यथा
सुश्रान्तोऽपि वहेद् भारं शीतोष्णं च न विन्दति ।
सन्तुष्टश्च भवेनित्य - माचरेत्त्रीणि गर्दभात् ॥ १ ॥ पटवासा-देवगन्धविशेषाः । निःश्रेोत्रम्-औषधविशेषः । मथु:-बदरचूर्णादिकम् । द्वितीयश्रुतस्कन्धकदशमोद्देशके-' तं नो वि (हि)त्ति वएज्जा नो हं दह (अणिहि) त्ति वएज्जा' इत्येतौ शब्दौ परुषार्थों 'अन्नं वा फरुसं न वइज्ज' त्ति चूण्णिवचनात् । उपचर:-चौरसमीपस्थः । संस्तारकमपवर्तकम् उटकं इत्येकार्थाः । दूमियवसही-धवलिता । अंतेण वा-अन्ते इत्यर्थः । मझेण वा-मध्ये । तृतीये सप्तककेसेचनपथो निक्का कुल्ही इत्येकार्थाः । प्रलेह्या गवादनी खाणस्थानमित्येकार्थाः । पात्रं समाधिस्थानं विष्ठामूत्रभाजनमित्येकार्थाः । 'चरियाणि' - गृहप्राकारान्तराणि 'डिंबाणि' - डमरविशेषाः । 'संतसावएग्ज'-सत् स्वापतेयं संवलकमित्यर्थः ।
॥ इत्याचाराङ्गस्य पर्याया: समाप्ताः ॥ सूत्रकृताङ्गपर्याया यथा-सवामगंधं-आधार्मिकम् । पुद्गला: संस्कारा: क्षेत्रशा आत्मान इत्येकार्थाः । जहन्भपडलस्स-अब्भोडिङ्गकस्येत्यर्थः ।
'सत्तऽद्धतरू विसमे न मेहया ताण छट्ट नहजलया ।
गाहाए पच्छद्धे भेओ छट्ठोत्ति एक्ककलो' ॥ एतद् गाथालक्षणम् अंशन्यसनेन ज्ञेयम्, अर्थस्तु यथा-सप्त मात्रा गणा ज्ञेयाः, अर्द्ध तरुगुरुच्यते, स च भवति, विषमे न मेधकागुरवः षष्ठे स्थाने किन्तु नभोजलदा: लघुगुरवः इत्यर्थ: । वाममागोंदर्शनविशेषः । सूर्यसम्भेदिनोऽन्ये-सूर्यादुपरि स्वर्ग यान्तीत्यर्थः । त्रैराशिका-गोशालकमतानुसारिण एवोच्यन्ते । अध्ययने द्वितीये वैतालीयम्
For Private And Personal Use Only