________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gynam Mandir
द्वितीयः खण्डः ।
पर्याया लिख्यन्ते यथा-आचारे शस्त्रपग्शिायाः उद्दे० ४मुक्तक-मुत्कलम् । उद्दे० -ज्योतिष्मती-कांगुणी। 'मरणदुक्खमाभा' इति अभयमित्यर्थ: उद्दे० ६-'संवर्तितलेोकप्रतरासङ्ख्येयभागवर्ति प्रदेशराशिपरिमाणाःत्रसपर्याप्ता:'। एतच्च मानं स्वावगाहनया द्रष्टव्यम् अन्यथा विरोधप्रसङ्गात् । गुदकीलिका-हग्सि । शीतिका-ऊटिका । सामिदग्धनगरम् - अर्द्धदग्धम् । केसराणि-कुङ्कुमकेसरव्यतिरिक्तं हट्टद्रव्य समाप्तं प्रथमाध्य्यनम् । द्वितीयेऽध्य यने प्र० उद्दे०-स्यात्पदरूपं यत्सयं (यदव्ययं) तेन लाञ्छिता:। जातिरसः-सहजरसः । हृषीकानि - इन्द्रियाणि । कलम्बुकापुप्पंकाहलिका । न ताव रिको-न निराकुलः । उद्दे० २-मुक्तोली-मोट्टा। उ० ५-सिता-शर्करा । अबस्कन्दादिना-धाटीप्रभृतिना। तृतीयाध्ययने उद्दे० २-कालप्रष्ठादय: म्लेच्छादयः । पुषीफलनिबन्धनं-कटुकककटीविष्टम् । अध्ययने ५० उ० १-देशे आम्रवृक्ष: वेणुर्वा' स्वक सारत्वादनयो: । कुरुकुचादिभि:-गण्डूषैः । कल्कतपसा-शठतपसा। उ०२-पस्य बत्वं-पकारस्य वत्वम् । चकति-बिभेति । स्तेनकुलिङ्मादीनां-चौरकुलिङमादीनां । उ०४-जाम्बाल.-मूत्रपुरीषदभवं कदमम् । गदागदकल्पस्य-मान्द्यौषधीकल्पस्य । 'जहा दियापायमपक्खजायं' इत्यादि-गाथार्थो यथा-दियापायं-द्विजपातम्, अजातपक्ष स्वाश्रयात् उत्पतितुकामं तं पक्षिणं, अचाइया-अशक्नुवन्त, तरुणं-बालम् । अ.वील:-तम्बोलः। अनपाचीनमार्ग:-उत्तममार्गः । अधीतान्विक्षिकीकस्य अधीततर्कादिविद्याश्रयस्य । षष्ठाध्ययने उद्दे० १-एकान्तरिते-एकेन 'उयरि चे' त्यनेन पदेनान्तरिते मूई (यं चेत्यस्मिन् पदे मूक इति ज्ञेयम् । विच्युशब्देन ककलासाकृतयः जीवा उच्यन्ते । अम्बरीषाभाण्डः । उ०२-'अपरिमाणाये' त्यव्ययं दीर्घकालार्थे यथा चिरायेति । दीप्तजिह्वादयः-शृगाल्यादयः । उ० ३
For Private And Personal Use Only