SearchBrowseAboutContactDonate
Page Preview
Page 107
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gynam Mandir परिशिष्टम् निरयावलीश्रुतस्कन्धपर्याया यथा--विहर इ-आस्ते । अदरसामंते. न च दुरे न च समीपे । उड्ढे जाणु-उत्कुटुकासन: । 'वंदइ नमसइ'त्ति । धन्दते स्तुत्या, नमस्यति प्रणामत: । 'चंदगस्स रणो सपक्ख' इति । समानपक्ष समानपाधै समवामेतरपार्श्वतया । सपडिदिसिं-सप्रतिदिक् । अभिमुखागमेन हि परस्परस्य समावेव दक्षिणवामपावों भवतः । 'एगाह कूडाहच्च' इति । अकैव आहत्या हननं-प्रहारो यत्र तत् अकाहत्य कूटस्येव-पाषाणमयमहामारणयन्त्रस्येव आहत्या हननं यत्र । सोल्लिएहि य पक्कैः । तलि अहि य-स्नेहेन पक्वैः । भजिओहि य-भृष्टैः । पसन्न-द्राक्षादिजन्यासव-प्रसत्तिहेतुः । ओलग्गाअवरुग्णाभग्नमनोवृत्ति: उलग्गसरीरा-भग्नदेहा, नित्तेया-गतकान्तिः । दीणविमणवयणादीना विमनोवदना । पंडुल्लुयमुही-पांडुलितमुखी । ओमथिय-अधोमुखीकृतं, रुहिर अप्पकप्पियंति-आत्मसमीपस्थं । दारगस्स अणुपुन्विणं ठिइपडियं चेति। स्थितिपतितं-कुलक्रमागतं पुत्रजन्मानुष्ठान। घातेउकामेण अम्मो इति । हतुकामः । पीइ अलोवेमाणा अलोपयन्तः। खंडयाविहूणो-छात्ररहितः। मित्तनाइनिययादओ विउलेणं ति । मित्राणिसुहृदः, नातयः-समानजातय, निजका:-पितृव्यादयः सम्बन्धिनःश्वसुरपाक्षिका: । भोगभोगाई भुंजमाणीत्ति। अतिशयवन्त:शब्दादीन् । अजाहि अणाहहिया इति । यो बलात् हस्तादौ गृहीत्वा प्रवर्तमान निवारयति सोऽपघट्टकः तदभावात् अनपघट्टकः । For Private And Personal Use Only
SR No.020506
Book TitleNishesh Siddhant Vichar Paryay
Original Sutra AuthorN/A
AuthorLabhsagar Gani
PublisherJainanand Pustakalay
Publication Year1973
Total Pages181
LanguageSanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy