________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gynam Mandir
परिशिष्टम् निरयावलीश्रुतस्कन्धपर्याया यथा--विहर इ-आस्ते । अदरसामंते. न च दुरे न च समीपे । उड्ढे जाणु-उत्कुटुकासन: । 'वंदइ नमसइ'त्ति । धन्दते स्तुत्या, नमस्यति प्रणामत: ।
'चंदगस्स रणो सपक्ख' इति । समानपक्ष समानपाधै समवामेतरपार्श्वतया । सपडिदिसिं-सप्रतिदिक् । अभिमुखागमेन हि परस्परस्य समावेव दक्षिणवामपावों भवतः ।
'एगाह कूडाहच्च' इति । अकैव आहत्या हननं-प्रहारो यत्र तत् अकाहत्य कूटस्येव-पाषाणमयमहामारणयन्त्रस्येव आहत्या हननं यत्र । सोल्लिएहि य पक्कैः । तलि अहि य-स्नेहेन पक्वैः । भजिओहि य-भृष्टैः । पसन्न-द्राक्षादिजन्यासव-प्रसत्तिहेतुः । ओलग्गाअवरुग्णाभग्नमनोवृत्ति: उलग्गसरीरा-भग्नदेहा, नित्तेया-गतकान्तिः । दीणविमणवयणादीना विमनोवदना । पंडुल्लुयमुही-पांडुलितमुखी । ओमथिय-अधोमुखीकृतं, रुहिर अप्पकप्पियंति-आत्मसमीपस्थं । दारगस्स अणुपुन्विणं ठिइपडियं चेति। स्थितिपतितं-कुलक्रमागतं पुत्रजन्मानुष्ठान।
घातेउकामेण अम्मो इति । हतुकामः । पीइ अलोवेमाणा अलोपयन्तः। खंडयाविहूणो-छात्ररहितः। मित्तनाइनिययादओ विउलेणं ति । मित्राणिसुहृदः, नातयः-समानजातय, निजका:-पितृव्यादयः सम्बन्धिनःश्वसुरपाक्षिका: । भोगभोगाई भुंजमाणीत्ति। अतिशयवन्त:शब्दादीन् । अजाहि अणाहहिया इति । यो बलात् हस्तादौ गृहीत्वा प्रवर्तमान निवारयति सोऽपघट्टकः तदभावात् अनपघट्टकः ।
For Private And Personal Use Only