________________
Acharya Shri Kailassagarsuri Gyanmandir
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
निरयावालिकामा खण्डेन अंशेन सहितेन एकादशभागिना कूणिकेन राज्ञा सार्दै स्थमुशलंतदाख्यं सामम् उपयातः-उपगतः पाप्त इत्यर्थः ॥ १३ ॥
तएणं तीसे कालीए देवीए अन्नया कयाइ कुटुंबजागरियं जागरमाणीए अयमेयारूवे अज्झथिए जाव समुप्पजित्था-एवं खलु मम पुत्ते कालकुमारे तिहिं दंतिसहस्सेहिं जाव ओयाए, से मन्ने किं जइस्सइ ? नो जइस्सइ ? जीविस्सइ नो जीविस्सइ ? पराजिणिस्सइ ? णो पराजिणिस्सइ ? काले णं कुमारे णं अहं जीवमागं पासिज्जा ? ओहयमण० जाव झियाइ ॥१४॥
छायाततः खलु तस्याः काल्या देव्या अन्यदा कदाचित् कुटुम्बजागरिकां जाग्रत्सा अयमेतद्रूपः आध्यात्मिकः यावत् समुदपद्यत-एवं खलु मम पुत्रः कालकुमारः त्रिभिर्दन्तिसहस्रैः यावत् उपयातः तन्मन्ये किं जेष्यति ? न जेष्यति ? जीविष्यति ? न जीविष्यति ? पराजेष्यते ? न पराजेष्यते ? कालं खलु कुमारम् अहं जीवन्तं द्रक्ष्यामि ? अपहतमनःसंकल्पा यावत् ध्यायति ॥१४॥
टीका____ 'तएणं तीसे' इत्यादि । ततः युद्धपवर्तनानन्तरम् अन्यदा कदा चित् एकस्मिन् दिने कुटुम्बजागरिकां-कुटुम्बः स्वजनवर्गः पोष्यवर्गादिस्तदर्थ ग्यारहवें अंशके भागी : सजा कूणिकके साथ ' रथशल' संग्राम में उपस्थित हुआ ॥ १३ ॥
___'तएणं तीसे' इत्यादि. . संग्राम आरम्भ होनेपर इधर एक समय कुटुम्बजागरणा करती हुई काली .... અગીયારમા ભાગના ભાગીદાર રાજા કૃણિકી સાથે “રથમુલ” સંગ્રામમાં उपस्थित प्या. (13) “आप तोसे त्याल.
મને આરંભ થતાં એક વખત કબ-જાગરણ કરતી કાળી
For Private and Personal Use Only