________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
.सुन्दरबोधिनी टोका कालीरानी के विचार
___ तत्र कूणिकेन सह कालः स्वबलसमन्वितः रथमुशलसङ्ग्राममुपयातः, इत्याशयकं सूत्रमाह-'तएणं से काले' इत्यादि ।
तएणं से काले कुमारे अन्नया कयाइ तिहिं दंतिसहस्सेहिं, तिहिं रहसहस्सेहिं, तिहिं आससहस्सेहि, तिहिं मणुयकोडीहिं गरुडवूहे एक्कारसमेणं खंडेणं कूणिएणं रन्ना सद्धिं रहमुसलं संगामं ओयाए ॥१३॥
छायाततः खलु स कालः कुमारः अन्यदा कदाचित् त्रिभिर्दन्तिसहस्रः त्रिभी रथसहस्रैः, त्रिभिरश्वसहस्रैः त्रिभिर्मनुजकोटिभिः गरुडव्यूहे एकादशेन खण्डेन कूणिकेन राज्ञा सार्द्ध रथमुशलं सगमम् उपयातः ॥ १३॥
. टीका-. 'तएणं से' इत्यादि-ततः सनामनिर्णयानन्तरं सः असौ प्रथमः कालः कालकुमारः अन्यदा=अन्यस्मिन् कदाचित् कस्मिंश्चित् समये त्रिभिः= त्रिसंख्यकैः, दन्तिनां-हस्तिनां सहस्राणि-दन्तिसहस्राणि तैस्तथा, त्रिभी रथसहः, त्रिभिरश्वसहस्रैः, त्रिभिर्मनुजकोटिभिः सह गरुडव्यूहे एकादशेन ... वहां कूणिकके साथ कालकुमार अपनी सेना लेकर रथमुशल संग्राममें उपस्थित हुए, इस आशयका सूत्र कहते हैं-' तएणं से काले' इत्यादि.
संग्रामके निश्चित होजानेके पश्चात् वह कालकुमार नियत समयपर तीन २ हजार हाथी-घोडे-रथ आदि, एवं तीन करोड पैदल सेनाको लेकर गरुडव्यूहमें,
* ત્યાં કુણિકની સાથે કાલકુમાર પિતાની સેના લઈને રથયુશલ સંગ્રામમાં उपस्थित थयां. २ Haend सूत्र ४ छे-'तपणं से काले' त्या ।
સંગ્રામને નિશ્ચય થઈ ગયા પછી તે કાલકમાર નિશ્ચિત વખતે ત્રણ ત્રણ હજાર હાથી ઘોડા રથ આદિ અને ત્રણ કરોડ પાયદળ સેનાને લઈને ગરૂડ બૃહમાં
For Private and Personal Use Only