SearchBrowseAboutContactDonate
Page Preview
Page 98
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir .सुन्दरबोधिनी टोका कालीरानी के विचार ___ तत्र कूणिकेन सह कालः स्वबलसमन्वितः रथमुशलसङ्ग्राममुपयातः, इत्याशयकं सूत्रमाह-'तएणं से काले' इत्यादि । तएणं से काले कुमारे अन्नया कयाइ तिहिं दंतिसहस्सेहिं, तिहिं रहसहस्सेहिं, तिहिं आससहस्सेहि, तिहिं मणुयकोडीहिं गरुडवूहे एक्कारसमेणं खंडेणं कूणिएणं रन्ना सद्धिं रहमुसलं संगामं ओयाए ॥१३॥ छायाततः खलु स कालः कुमारः अन्यदा कदाचित् त्रिभिर्दन्तिसहस्रः त्रिभी रथसहस्रैः, त्रिभिरश्वसहस्रैः त्रिभिर्मनुजकोटिभिः गरुडव्यूहे एकादशेन खण्डेन कूणिकेन राज्ञा सार्द्ध रथमुशलं सगमम् उपयातः ॥ १३॥ . टीका-. 'तएणं से' इत्यादि-ततः सनामनिर्णयानन्तरं सः असौ प्रथमः कालः कालकुमारः अन्यदा=अन्यस्मिन् कदाचित् कस्मिंश्चित् समये त्रिभिः= त्रिसंख्यकैः, दन्तिनां-हस्तिनां सहस्राणि-दन्तिसहस्राणि तैस्तथा, त्रिभी रथसहः, त्रिभिरश्वसहस्रैः, त्रिभिर्मनुजकोटिभिः सह गरुडव्यूहे एकादशेन ... वहां कूणिकके साथ कालकुमार अपनी सेना लेकर रथमुशल संग्राममें उपस्थित हुए, इस आशयका सूत्र कहते हैं-' तएणं से काले' इत्यादि. संग्रामके निश्चित होजानेके पश्चात् वह कालकुमार नियत समयपर तीन २ हजार हाथी-घोडे-रथ आदि, एवं तीन करोड पैदल सेनाको लेकर गरुडव्यूहमें, * ત્યાં કુણિકની સાથે કાલકુમાર પિતાની સેના લઈને રથયુશલ સંગ્રામમાં उपस्थित थयां. २ Haend सूत्र ४ छे-'तपणं से काले' त्या । સંગ્રામને નિશ્ચય થઈ ગયા પછી તે કાલકમાર નિશ્ચિત વખતે ત્રણ ત્રણ હજાર હાથી ઘોડા રથ આદિ અને ત્રણ કરોડ પાયદળ સેનાને લઈને ગરૂડ બૃહમાં For Private and Personal Use Only
SR No.020503
Book TitleNirayavalika Sutram
Original Sutra AuthorN/A
AuthorGhasilalji Maharaj, Kanhaiyalalji Maharaj
PublisherJain Shastroddhar Samiti
Publication Year1948
Total Pages479
LanguageSanskrit
ClassificationBook_Devnagari, agam_nirayavalika, agam_kalpavatansika, agam_pushpika, agam_pushpachulika, & agam_vrushnidasha
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy