SearchBrowseAboutContactDonate
Page Preview
Page 100
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सुन्दरबोधिनो टोका कालोरानोके विचार जागरिकां-जागरणमिन्द्रियैर्विषयज्ञानयोग्यावस्थां जाग्रत्याः यामुवत्याः, तस्याः काल्या देव्याः अयम् एषः एतद्रूप वक्ष्यमाणलक्षणः आध्यात्मिकः= आत्मविषयो विचारः वृक्षस्याङ्कुर इव, यावत्करणात्-" चिंतिए, कप्पिए, पत्थिए, मणोगए संकप्पे" इति संगृह्यन्ते, तदनु चिन्तितः पुनः पुनः स्मरणरूपो विचारः द्विपत्रित इव, ततः कल्पितः=प एव व्यवस्थायुक्तः पुत्रविषयको विचारः पल्लवित इव, प्रार्थितः स एव इष्टरूपेण स्वीकृतः पुष्पित इच, मनोगतः संकल्पः मनसि इष्टरूपेण निश्चयः फलित इव समुदपद्यत-जातः । महारानीके हृदयमें वृक्षके अङ्कुरसमान 'आध्यात्मिक' अर्थात् आत्मविषयक विचार उत्पन्न हुआ। वह-चिंतित' अर्थात् बारबार स्मरणसे 'द्विपत्रित' के समाल, 'कल्पित ' वही पुत्रविषयक विचार व्यवस्थायुक्त होनेसे 'पल्लवित ' के समान, 'प्रार्थित ' मनमें विचार स्वीकृत होजानेके कारण 'पुष्पित 'के समान, 'मनोगत संकल्प' वही इष्ट रूपसे मनमें निश्चित होजानेके कारण ‘फलित' के समान अवस्थाको प्राप्त हुआ । भावार्थसंग्रामके प्रारम्भ होजाने पर महारानी कालीके हृदयमें पुत्र स्नेहके कारण एक મહારાણીના હૃદયમાં વૃક્ષના અંકુરની પેઠે આધ્યાત્મિક” અર્થાત્ આત્મવિષયક વિચાર ઉત્પન્ન થયો. તે “ચિંતિત =અર્થાત વારંવાર અરણેથી હિષત્રિત સમાન, “કલ્પિત =તે પુત્ર વિષે વિચાર વ્યવસ્થાયુક્ત થવાથી પલવિત સમાન, પ્રાર્થિત =મનમાં વિચારને સવીકાર થઈ જવાથી પુષિતના સાન્ટ મને ગત સંક૯૫ =તે ઈષ્ટ રૂપથી મનમાં નિશ્ચય થઈ જવાથી ફલિતના સમાન અવસ્થાને પ્રાપ્ત થયે. .... u- સંગ્રામ શરૂ થઈ જતાં મહારાણી કાલીના હાથમાં પુત્રને હતા અને For Private and Personal Use Only
SR No.020503
Book TitleNirayavalika Sutram
Original Sutra AuthorN/A
AuthorGhasilalji Maharaj, Kanhaiyalalji Maharaj
PublisherJain Shastroddhar Samiti
Publication Year1948
Total Pages479
LanguageSanskrit
ClassificationBook_Devnagari, agam_nirayavalika, agam_kalpavatansika, agam_pushpika, agam_pushpachulika, & agam_vrushnidasha
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy