________________
Shri Mahavir Jain Aradhana Kendra
Acharya Shri Kailassagarsuri Gyanmandir
www.kobatirth.org
सुन्दरबोधिनो टोका जम्वप्रश्न
मूलम्- जइणं भंते ! समणेणं जाव संपत्तेणं उबंगाणं पंच वग्गा पन्नत्ता तंजहा-निरयावलियाओ जाव वण्डिदसाओ, पढमस्स णं भंते ! वग्गस्स उ गाणं निरयावलियाणं समणेणं भगवया जाव संपत्तेणं कइ अज्झयणा पन्नत्ता ? ॥६॥
छायायदि खलु भदन्त ! श्रमणेन यावत् संप्राप्तेन उपाङ्गानां पञ्च वर्गाः प्रज्ञप्ताः तद्यथा-निरयावलिका यावत् वृष्णिदशाः, प्रथमस्य खलु भदन्त ! वर्गस्य उपाङ्गानां निरयावलिकानां श्रमणेन भगवता यावत् संप्राप्तेन कति अध्ययानि प्रज्ञप्तानि ? ॥६॥
टीका'जइणं भंते' इत्यादि । अथ सोत्साहं सविनयं जम्बूस्वामी सुधर्मस्वामिनं पप्रच्छ-भदन्त-हे भगवन् ! यदि यदा खलु-निश्चयेन यावद-उक्त गुणवता संप्राप्तेन मुक्तिं लब्धवता, श्रमणेन-दुश्वरतपश्चर्यामसिद्धेन भगवता महावीरेण उपाङ्गानां पञ्च वर्गाः प्रज्ञप्ताः निरूपिताः तयथा तदेव दयतेनिरयावलिका इत्यारभ्य वृष्णिदशापर्यन्ताः, तेषु हे भदन्त हे भगक्न् निरयावलिकानामुपाङ्गानां प्रथमवर्गस्य श्रमणेन भगवता यावत्-उक्तगुणवता सम्पाप्तेन मोक्षंगतेन कति=कियत्संख्यकानि अध्ययनानि प्रज्ञप्तानि ? ॥६॥
___ 'जइणं भंते' इत्यादि । हे भदंत ! भगवान महावीर प्रभुने निरावलिका से लेकर वृष्णिदशा पर्यन्त उपाङ्गोके पांच वर्ग कहे उनमें भगवानने निरयावलिका के कितने अध्ययन कहे हैं ! ॥ ६ ॥ । 'जहण भते' त्याहत! सन महावीर प्रभु निश्याaastu માંડીને વૃષ્ણિદશા સુધીનાં ઉપાંગેના પાંચ વર્ગ કહ્યા તેમાં ભગવાને નિરયાવલિકાનાં કેટલાં અધ્યયન કહ્યાં છે?.
For Private and Personal Use Only