SearchBrowseAboutContactDonate
Page Preview
Page 52
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra Acharya Shri Kailassagarsuri Gyanmandir www.kobatirth.org सुन्दरबोधिनो टोका जम्वप्रश्न मूलम्- जइणं भंते ! समणेणं जाव संपत्तेणं उबंगाणं पंच वग्गा पन्नत्ता तंजहा-निरयावलियाओ जाव वण्डिदसाओ, पढमस्स णं भंते ! वग्गस्स उ गाणं निरयावलियाणं समणेणं भगवया जाव संपत्तेणं कइ अज्झयणा पन्नत्ता ? ॥६॥ छायायदि खलु भदन्त ! श्रमणेन यावत् संप्राप्तेन उपाङ्गानां पञ्च वर्गाः प्रज्ञप्ताः तद्यथा-निरयावलिका यावत् वृष्णिदशाः, प्रथमस्य खलु भदन्त ! वर्गस्य उपाङ्गानां निरयावलिकानां श्रमणेन भगवता यावत् संप्राप्तेन कति अध्ययानि प्रज्ञप्तानि ? ॥६॥ टीका'जइणं भंते' इत्यादि । अथ सोत्साहं सविनयं जम्बूस्वामी सुधर्मस्वामिनं पप्रच्छ-भदन्त-हे भगवन् ! यदि यदा खलु-निश्चयेन यावद-उक्त गुणवता संप्राप्तेन मुक्तिं लब्धवता, श्रमणेन-दुश्वरतपश्चर्यामसिद्धेन भगवता महावीरेण उपाङ्गानां पञ्च वर्गाः प्रज्ञप्ताः निरूपिताः तयथा तदेव दयतेनिरयावलिका इत्यारभ्य वृष्णिदशापर्यन्ताः, तेषु हे भदन्त हे भगक्न् निरयावलिकानामुपाङ्गानां प्रथमवर्गस्य श्रमणेन भगवता यावत्-उक्तगुणवता सम्पाप्तेन मोक्षंगतेन कति=कियत्संख्यकानि अध्ययनानि प्रज्ञप्तानि ? ॥६॥ ___ 'जइणं भंते' इत्यादि । हे भदंत ! भगवान महावीर प्रभुने निरावलिका से लेकर वृष्णिदशा पर्यन्त उपाङ्गोके पांच वर्ग कहे उनमें भगवानने निरयावलिका के कितने अध्ययन कहे हैं ! ॥ ६ ॥ । 'जहण भते' त्याहत! सन महावीर प्रभु निश्याaastu માંડીને વૃષ્ણિદશા સુધીનાં ઉપાંગેના પાંચ વર્ગ કહ્યા તેમાં ભગવાને નિરયાવલિકાનાં કેટલાં અધ્યયન કહ્યાં છે?. For Private and Personal Use Only
SR No.020503
Book TitleNirayavalika Sutram
Original Sutra AuthorN/A
AuthorGhasilalji Maharaj, Kanhaiyalalji Maharaj
PublisherJain Shastroddhar Samiti
Publication Year1948
Total Pages479
LanguageSanskrit
ClassificationBook_Devnagari, agam_nirayavalika, agam_kalpavatansika, agam_pushpika, agam_pushpachulika, & agam_vrushnidasha
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy