________________
Shri Mahavir Jain Aradhana Kendra
Acharya Shri Kailassagarsuri Gyanmandir
www.kobatirth.org
૨૮
विरगलिकामा ताः पुष्पिताः (३), 'पुष्पचूलिकाः' पूर्वोक्तार्थविशेषमतिपादिकाः पुष्पचूडाः, ता एव तथा ड-लयोरैक्यात् (४), दृष्णिदशाः-अयं चाऽन्वर्थः-वृष्णिपदेन 'नामैकदेशेन नामग्रहणम्' इति न्यायबलात् अन्धकवृष्णिनराधिपो गृह्यते, तत्कुले ये, जातास्तेऽपि अन्धकवृष्णयो निगधन्ते, तेषां दशाः अवस्थाश्चरितगतिसिद्धिगमनलक्षणा यासु ग्रन्थपद्धतिषु वर्ण्यन्ते तास्तथा (५), तत्र 'अन्तकृद्दशागस्य कल्पिका (निरयावलिका) (१), अनुत्तरोपपातिकदशाङ्गस्य कल्पावतंसिकाः(२), प्रश्नव्याकरणस्य पुष्पिकाः(ताः)(३), विपाकसूत्रस्य पुष्पचूलिका (४), दृष्टिवादस्य वृष्णिदशाः (५) उपाङ्गानि विज्ञेयानि ॥५॥
(४) चौथे पुष्पचूलिका सूत्रमें-पूर्वोक्त अर्थका ही विषेश वर्णन है।
(५) पाँचवें-वृष्णिदशा सूत्रमें अन्धकवृष्णि राजाके कुलमें उत्पाद होने वालोंकी अवस्था-चरित्र, गति और सिद्धिगमनका वर्णन है।
निरयावलिका–अन्तकृद्दशाङ्गका उपाङ्ग है। कल्पावतंसिका अनुत्तरोपपातिक दशाङ्गका। पुष्पिका-प्रश्नव्याकरणका । पुष्पचूलिका–विपाकसूत्रका। और वृष्णिदशा-दृष्टिवादका उपाङ्ग है। ॥५॥
(૪) ચોથાં પુષ્પચૂલિકા-સૂત્રમાં અગાઉ કહેલા અર્થનું જ વિશેષ વર્ણન છે.
(૫) પાંચમાં વૃષ્ણિદશા-સૂત્રમાં અન્ધકવૃણિરાજાના કુળમાં ઉત્પન્ન થનારાની અવસ્થા, ચરિત્ર, ગતિ તથા સિદ્ધિગમનનું વર્ણન છે.
નિરયાવલિકા–અંતકૃતદશાંગનું ઉપાંગ છે, કલ્પાવર્તાસિકા, એ અનુત્તરપાતિક દશાંગનું, પુપિકા પ્રશ્નવ્યાકરણનું, પુષ્પચૂલિકા, એ વિપાક સવનું તથા, વચ્છિદશા, એ દષ્ટિવાદનું ઉપાંગ છે. પા
For Private and Personal Use Only