SearchBrowseAboutContactDonate
Page Preview
Page 53
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir निरयावलिकासत्र मूलम्एवं खल्लु जंबू ! समणेणं जाव संपत्तेणं उवंगाणं पढमस्स वग्गस्स निरयावलियाणं दस अज्झयणा पन्नत्ता, तं जहा-काले १ सुकाले २ महाकाले ३ कण्हे ४ सुकण्हे ५ तहा महाकण्हे ६ वीरकण्हे ७ य बोद्धव्वे रामकण्हे ८ तहेव य पिउसेणकण्हे ९ नवमे दसमे महासेणकण्हे १० उ ॥७॥ छायाएवं खलु जम्बूः ! श्रमणेन यावत सम्प्राप्तेन उपाङ्गानां प्रथमस्य वर्गस्य निरयावलिकानां दश अध्ययनानि प्रज्ञप्तानि तद्यथा-कालः (१) मुकालः (२) महाकालः (३) कृष्णः (४) सुकृष्णः (५) तथा महाकृष्णः (६) वीरकृष्णश्च (७) बोद्धव्यः । रामकृष्णः (८) तथैव च पितृसेनकृष्णो नवमः (९). दशमो महासेनकृष्णस्तु (१०) ॥७॥ टीकासुधर्मास्वामी प्राह-एवं खलु' इत्यादि-हे जम्बूः ! एवं खलु यावत्-उक्तगुणवता सम्प्राप्तेन सिद्धिगति गतेन, श्रमणेन-घोरपरीषहोपसर्ग“सहनशीलेन भगवता महावीरेण निरयावलिकानामकोपाङ्गस्य प्रथमस्य वर्गस्य दश अध्ययनानि प्रजातानि तद्यथा-कालः (१), सुकालः (२), महाकालः (३), कृष्णः (४), सुकृष्णः (५), तथा महाकृष्णः (६), वीरकृष्णः (७), रामकृष्णः (८), तथैव च पितृसेनकृष्णः (९), नवमः।दशमस्तु महासेनकृष्णः (१०), श्री सुधर्मा स्वामी श्री जम्बू स्वामीसे कहते हैं-"एवं खलु' इत्यादि । . ___ हे जम्बू ! श्रमण यावत् मोक्षप्राप्त भगवानने निरयावलिकाके दस अध्ययन कहे हैं उन दस अध्ययननोंके नाम इस प्रकार हैं।-(१) काल, (२) सुकाल, (३) महाकाल, (४) कृष्ण, (५) सुकृष्ण, (६) महाकृष्ण, (७) वीरकृष्ण, (८) रामकृष्ण, (९) पितृसेन कृष्ण, और (१०) महासेनकृष्ण । . श्री सुध स्वामी श्री स्वामीन ४ छ:- ‘एव खलु' त्यादि. જંબૂ! શ્રમણ યાવત્ મોક્ષપ્રાપ્તિ ભગવાને નિરયાવલિકાનાં દશ અધ્યયન કહ્યાં છે. એ દશ અધ્યયનનાં નામ આ પ્રકારનાં છે (१) , (२) सुदी, (3) भ (४) ४०], (५) सुन्, (६) भ ७१, (७) वी२४क्ष्य, (८) राम , (e) पितृसेन तथा (१०) भडासन For Private and Personal Use Only
SR No.020503
Book TitleNirayavalika Sutram
Original Sutra AuthorN/A
AuthorGhasilalji Maharaj, Kanhaiyalalji Maharaj
PublisherJain Shastroddhar Samiti
Publication Year1948
Total Pages479
LanguageSanskrit
ClassificationBook_Devnagari, agam_nirayavalika, agam_kalpavatansika, agam_pushpika, agam_pushpachulika, & agam_vrushnidasha
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy