________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
६७०
३ पुष्पितास्त्र तेणं कालेणं २ सुव्वयाओ नाम अजाओ इरियासमियाओ जाव बहुपरिवाराओ पुव्वाणुपुग्विं जेणेव विभेले संनिवेसे तेणेव उवागच्छइ, उवागच्छित्ता अहापडिरूवं ओग्गरं जाव विहरति । तएणं तासि सुन्बयाणं अजाणं एगे संघाडए विभेले सनिवेसे उच्चनीय जाव अडमाणे स्ट्रकूडस्स गिहं अणुपविढे । तएणं सा सोमा माहणी ताओ अजाओ एजमाणीओ पासइ, पासित्ता हतुद्वा० खिप्पामेव आसणाओ अब्भुढेइ, अभुट्टित्ता सत्तटुपयाइं अणुगच्छइ, अणुगच्छित्ता वंदइ नमसइ, विउलेणं असण ४ पडिलाभेइ, पडिलाभित्ता एवं वयासी-एवं खलु अहं अजाओ रहकूडेणं सद्धिं विउलाई जाव संवच्छरे २ जुगलं पयामि, सोलसहिं संवच्छरेहिं बत्तीसं दारगरूवे पयाया।
तएणं अहं तेहिं बहूहिं दारएहि य जाव डिभियाहि य अप्पेगइएहि उत्ताणसिज्जएहिं जाप मुत्तमाणेहिं दुजाएहिं जाव नो संचाएमि रटकूडेणं
तस्मिन् काले तस्मिन् समये सुव्रता नाम आर्या इर्यासमिता यावद् बहुपरिवाराः पूर्वानुपूर्वी यत्रैव वेभेलः सन्निवेशस्तत्रैवोपागच्छन्ति, उपागत्य यथातिरूपम् अवग्रहं यावद् विहरन्ति । ततः खलु तासां सुव्रतानामार्याणाम् एकः संघाटको वेभेले सनिवेशे उच्चनीच० यावत् अटन् राष्ट्रकूटस्य गृहमनुपविष्टः । ततः खलु सा सोमा ब्राह्मणी ता आर्या एजमानाः पश्यति, दृष्ट्वा हृष्टतुष्टा० क्षिप्रमेव० आसनादभ्युत्तिष्ठति अभ्युत्थाय सप्ताष्टपदानि अनुगच्छति, अनुगत्य वन्दते नमस्यति विपुलेन अशन० ४ प्रतिलम्भयति, प्रतिलम्भ्य एवमवादीत्-एवं खलु अहमार्याः ? राष्ट्रकूटेन सार्द विपुलान् यावत् संवत्सरे २ युगलं प्रजनयामि षोडशभिः संवत्सरैः द्वात्रिंशद् दारकरूपान् प्रजाता।
ततः खलु अहं तैर्बहुभिदारकैश्च यावद् डिम्भिकाभिश्च अप्येक
For Private and Personal Use Only