________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सुन्दरबोधिनी टीका वर्ग ३ अध्य. ४ बापुत्रिका देवी
३६९
मूलम्
तएणं तीसे सोमाए माहणीए अण्णया कयाइ पुन्वरत्तावरत्तकालसमयंसि कुटुंबजागरियं जागरमाणीए अयमेयारूवे जाव समुपन्जित्था-एवं खलु अहं इमेहिं बहाह दारगेहि य जाव डिभियाहि य अप्पेगइएहि उत्ताणसेज्जएहि य जाव अप्पेगइहिं मुत्तमाणेहिं दुज्जाएहिं दुजम्मएहिं हयविष्पहयभग्गेहिं एगप्पहारपडिएहिं जाणं मुत्तपुरीसवमियमुलित्तोवलित्ता जाव परमदुभिगंधा नो संचाएमि रहकूडेण सद्धि जाव भुंजमाणी विहरित्तए । तं धन्नाओ ण ताओ अम्मयाओ जाव जीवियफले जाओणं वंझाओ अवियाउरीओ जाणुकोप्परमायाओ सुरमिसुगंधगंधियाओ विउलाई माणुस्सगाई भोगभोगाई भुजमाणीओ विहरंति, अहं णं अधन्ना अपुष्णा अकयपुष्णा नो संचाएमि रहकूडेणं सद्धि विउलाई जाव विहरित्तए ।
छाया
ततः खलु तस्याः सोमाया ब्राह्मण्या अन्यदा कदाचित् पूर्वरात्रापररात्रकालसमये कुटुम्बजागरिकां जाग्रत्या अयमेतद्रूपो यावत् समुदपद्यतएवं खलु अहमेभिर्बहुभिर्दारकैश्च यावद् डिम्भिकाभिश्च अप्येककैः उत्तानशयकैश्च यावद् अप्येककैमूत्रद्भिः दुर्जातैः दुर्जन्मभिः हतविप्रहतभाग्यैश्च एकमहारपतितैः या खलु मूत्रपुरीषवमितमुलिप्तोपलिप्ता यावत् परमदुरभिगन्धा नो शनोमि राष्ट्रकूटेन सार्द्ध यावद् भुञ्जाना विहर्तुम् । तद् धन्याः खल ता अम्बिका यावद् जीवितफलं याः खलु वन्ध्या अविजननशीला जानुकूपरमातरः सुरभिसुगन्धगन्धिका विपुलान् मानुष्यकान् भोगभोगान् भुञ्जाना विहरन्ति, अहं खलु अधन्या अपुण्या नो शक्नोमि राष्ट्रकूटेन सार्दू विष्लान् यावद् विहर्तुम् ।
४७
For Private and Personal Use Only