________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
मुन्दरबोधिनी टोका वर्ग ३ अन्य ४ बहुपुत्रिका देवी सद्धिं विउलाई भोगभोगाई झुंजमाणी पिहरित्तए, तं इच्छामि गं अज्जाओ! तुम्हं अंतिए धम्म निसामित्तए । तएणं ताओ अन्जाओ सोमाए माहणीए विचित्रं जाव केवलिपण्णत्तं धम्म परिकहेइ । तएणं सा सोमा माहणी तासिं अजाणं अंतिए धम्मं सोचा निसम्म हतुहा जाव हियया ताओ अज्जाओ वंदइ नमसइ, वंदित्ता नमंसित्ता एवं वयासीसदहामि गं अज्जाओ ! निग्गंथं पावयणं जाव अब्भुट्टेमि णं अज्जाओ निग्गंथं पावयणं, एवमेयं अजाओ जाव से जहेयं तुम्भे वयह, जं नवरं अज्जाओ ! रहकूडं आपुच्छामि । तएणं अहं देवाणुप्पियाणं अंतिए मुंडा जाव पब्वयामि । अहामुहं देवाणुप्पिए ! मा पडिबंधं । तएणं सा सोमा माहणी ताओ अजाओ वंदइ नमसइ, वंदित्ता नमंसित्ता पडिविसज्जेइ ॥ ७ ॥
उत्तानशयकैः यावत् मूत्रयद्भिः दुर्जातैः यावद् नो शक्नोमि राष्ट्रकूटेन साई विपुलान् भोगभोगान् भुञ्जाना विहर्तुम् , तदिच्छामि खलु आर्याः ! युष्माकमन्तिके धर्म निशामयितुम् । ततः खलु ता आर्या सोमाय ब्राह्मण्यै विचित्रं यावत् केलिभज्ञतं धर्म परिकथयन्ति । ततः खलु सा सोमा ब्राह्मणी तासामार्याणामन्तिके धर्म श्रुवा निशम्य हृष्टतुष्टा० यावद् हृदया ता आर्या वन्दते नमस्यति, वन्दिता नमस्यिता एवमवादी-श्रद्दधामि खलु आर्याः ! निर्ग्रन्थं प्रवचनम् , इदमेतद् आर्याः ! यावत् यद् यथेदं यूयं वदय, यद् नवरमार्याः ! राष्ट्रकूटमा. पृच्छामि । ततः खलु अहं देवानुपियाणामन्तिके मुण्डा यावत् प्रवजामि । यथासुखं देवानुभिये ! मा प्रतिबन्धम् । ततः खलु सा सोमा ब्राह्मणी ता आर्या वन्दते नमस्सति, वन्दिना नमस्यिता प्रतिविसर्जयति ॥७॥
For Private and Personal Use Only