________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सुन्दरबोधिनो टोका वर्ग ३ अभ्य. ४ बापुत्रिका देवी .
३४९ तए णं सा बहुपुत्तिया देवी अहुणोववन्नमित्ता समाणी पंचविहाएँ पज्जत्तीए जाव भासामणपज्जत्तीए० । एवं खलु गौयमा । बहुपुत्तियाएं देवीए सा दिव्वा देविड्डी जाव अमिसमण्णागया। से केणटेणं भंते ! एवं बुच्चइ बहुपुत्तिया देवी २ ? गोयमा ! बहुपुत्तिया णं देवी जाई जाहे सकस्स देविदस्स देवरण्णो उवत्थाणियणं करेंइ, ताहे २ बहवे दारए य दारियाए य डिभए य डिभियाओ य विउव्वइ, विउन्वित्ता जेणेव सक्के देविंदे देवराया तेणेव उवागच्छइ, उवागच्छित्ता सक्कस्स देविंदस्स देवरण्णो दिव्वं देविड्डि दिव्वं देवज्जुइं दिव्वं देवाणुभागं उवदंसेइ, सें तेणटेणं गोयमा ! एवं वुचइ बहुपुत्तिया देवी ॥५॥
___ ततः खलु सा बहुपुत्रिका देवी अधुनोपपन्नमात्रा सती पञ्चविधया पर्याप्त्या यावद् भाषामनःपर्याप्त्या० । एवं खलु गौतम ! बहुपुत्रिकया देव्या दिव्या देवर्द्धिः यावत् अमिसमन्वागवा । अथ सा केनार्थेन भदन्त ! एवमुच्यते बहुपुत्रिका देवी २ ? गौतम ! बहुपुत्रिका खलु देवी यदा यदा शक्रस्य देवेन्द्रस्य देवराजस्य उपस्थान (प्रत्यासत्तिगमनं) करोति । तदा तदा बहून् दारकांश्च दारिकाश्च डिम्भांश्च डिम्भिकाश्च विकुरुते, विकृत्य यत्रैव शक्रो देवेन्द्रो देवराजस्तत्रैव उपागच्छति, उपागत्य शक्रस्य देवेन्द्रस्य देवराजस्य दिव्यां देवद्धि दिव्यं देवज्योतिः दिव्यं देवानुभागमुपदर्शयति । तत्तेनाऽर्थेन गौतम ! एवमुच्यते बहुपुत्रिका देवी ॥५॥
टीका'तएणं सा' इत्यादि-ततः तदनन्तरं खलु इति वाक्यालङ्कारे सा= 'तएणं सा' इत्यादि-- उसके बाद वह सुभद्रा आर्या एक समय गृहस्थके बालबच्चोंपर प्रेम करने 'तएणं सा'त्यादि ત્યાર પછી તે સુભદ્રા આર્યા એક વખત ગૃહસ્થનાં બોલબચ્ચાં ઉપર પ્રેમ
For Private and Personal Use Only