SearchBrowseAboutContactDonate
Page Preview
Page 372
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सुन्दरबोधिनो टोका वर्ग ३ अभ्य. ४ बापुत्रिका देवी . ३४९ तए णं सा बहुपुत्तिया देवी अहुणोववन्नमित्ता समाणी पंचविहाएँ पज्जत्तीए जाव भासामणपज्जत्तीए० । एवं खलु गौयमा । बहुपुत्तियाएं देवीए सा दिव्वा देविड्डी जाव अमिसमण्णागया। से केणटेणं भंते ! एवं बुच्चइ बहुपुत्तिया देवी २ ? गोयमा ! बहुपुत्तिया णं देवी जाई जाहे सकस्स देविदस्स देवरण्णो उवत्थाणियणं करेंइ, ताहे २ बहवे दारए य दारियाए य डिभए य डिभियाओ य विउव्वइ, विउन्वित्ता जेणेव सक्के देविंदे देवराया तेणेव उवागच्छइ, उवागच्छित्ता सक्कस्स देविंदस्स देवरण्णो दिव्वं देविड्डि दिव्वं देवज्जुइं दिव्वं देवाणुभागं उवदंसेइ, सें तेणटेणं गोयमा ! एवं वुचइ बहुपुत्तिया देवी ॥५॥ ___ ततः खलु सा बहुपुत्रिका देवी अधुनोपपन्नमात्रा सती पञ्चविधया पर्याप्त्या यावद् भाषामनःपर्याप्त्या० । एवं खलु गौतम ! बहुपुत्रिकया देव्या दिव्या देवर्द्धिः यावत् अमिसमन्वागवा । अथ सा केनार्थेन भदन्त ! एवमुच्यते बहुपुत्रिका देवी २ ? गौतम ! बहुपुत्रिका खलु देवी यदा यदा शक्रस्य देवेन्द्रस्य देवराजस्य उपस्थान (प्रत्यासत्तिगमनं) करोति । तदा तदा बहून् दारकांश्च दारिकाश्च डिम्भांश्च डिम्भिकाश्च विकुरुते, विकृत्य यत्रैव शक्रो देवेन्द्रो देवराजस्तत्रैव उपागच्छति, उपागत्य शक्रस्य देवेन्द्रस्य देवराजस्य दिव्यां देवद्धि दिव्यं देवज्योतिः दिव्यं देवानुभागमुपदर्शयति । तत्तेनाऽर्थेन गौतम ! एवमुच्यते बहुपुत्रिका देवी ॥५॥ टीका'तएणं सा' इत्यादि-ततः तदनन्तरं खलु इति वाक्यालङ्कारे सा= 'तएणं सा' इत्यादि-- उसके बाद वह सुभद्रा आर्या एक समय गृहस्थके बालबच्चोंपर प्रेम करने 'तएणं सा'त्यादि ત્યાર પછી તે સુભદ્રા આર્યા એક વખત ગૃહસ્થનાં બોલબચ્ચાં ઉપર પ્રેમ For Private and Personal Use Only
SR No.020503
Book TitleNirayavalika Sutram
Original Sutra AuthorN/A
AuthorGhasilalji Maharaj, Kanhaiyalalji Maharaj
PublisherJain Shastroddhar Samiti
Publication Year1948
Total Pages479
LanguageSanskrit
ClassificationBook_Devnagari, agam_nirayavalika, agam_kalpavatansika, agam_pushpika, agam_pushpachulika, & agam_vrushnidasha
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy