SearchBrowseAboutContactDonate
Page Preview
Page 371
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ३४८ ३ पुष्पिवान पडिनिक्खमेइ, पडिनिक्खमित्ता पाडियकं उवस्सयं उवसंपज्जित्ता णं विहरइ । तए णं सा सुभदा अज्जा अज्जाहिं अणोहटिया अणिवारिया सच्छंदमई बहुजणस्स चेडरूवेमु मुच्छिता जाव अब्भंगणं च जाव नचिपिवासं च पञ्चणुब्भवमाणी विहरइ । तएणं सा सुभद्दा अज्जा पासत्था पासत्थविहारी एवं ओसण्णा० ओसण्णविहारी कुसीला कुसीलविहारी संसत्ता संसत्तविहारी अहाच्छंदा अहाच्छंदविहारी बहूई वासाइं सामनपरियागं पाउणइ, पाउणित्ता अद्धमासियाए संलेहणाए अत्ताणं झुसित्ता तीसं भत्ताई अणसणाए छेदित्ता तस्स ठाणस्स अणालोइयप्पडिकंता कालमासे कालं किच्चा सोहम्मे कप्पे बहुपुतियाविमाणे उपवायसभाए देवसयणिज्जंसि देवसंतरियाए अंगुलस्स असंखेजभागमेत्ताए ओगाहणाए बहुपुत्तियदेवित्ताए उववण्णा । मुव्रतानामार्याणामन्तिका प्रतिनिष्क्राम्यति, प्रतिनिष्क्रम्य प्रत्येकमुपाश्रयमुपसंपध खलु विहरति । ततः खलु सा सुभद्रा आर्या आर्यामिः अनपधट्टिका अनिवारिता स्वच्छन्दमतिः बहुजनस्य चेटरूपेषु मूर्छिता यावत अभ्यञ्जनं च यावत् नपुत्रीपिपासां च प्रत्यनुभवन्ती विहरति । ततः खलु सा सुभद्रा आर्या पार्श्वस्था पार्थस्थविहारिणी एवमवसना अवसनविहारिणी कुशीला कुशीलविहारिणी संसक्ता संसक्तविहारिणी यथाच्छन्दा यथाच्छन्दविहारिणी बहूनि वर्षाणि श्रामण्यपर्यायं पालयति, पालयित्रा अर्द्धमासिक्या लेखनया आत्मानं जोषयिता त्रिंशद् भक्तानि अनशनेन छित्त्वा तस्य स्थानस्य अनालोचिताऽप्रतिक्रान्ता कालमासे कालं कृत्वा सौधर्मे कल्पे बहुपुत्रिकाविमाने उपपातसभायां देवशयनीये देवदूष्यान्तरिता अलस्य असंख्येयभागमात्रया अवगाहनया बहुपुत्रिकादेवीतया उपपना । For Private and Personal Use Only
SR No.020503
Book TitleNirayavalika Sutram
Original Sutra AuthorN/A
AuthorGhasilalji Maharaj, Kanhaiyalalji Maharaj
PublisherJain Shastroddhar Samiti
Publication Year1948
Total Pages479
LanguageSanskrit
ClassificationBook_Devnagari, agam_nirayavalika, agam_kalpavatansika, agam_pushpika, agam_pushpachulika, & agam_vrushnidasha
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy