________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सुन्दरबोधिनी टीका वर्ग ३ अध्य. ४ बहुपुत्रिका देवी
३४७ सुव्वयाणं अज्जाणं एयमद्वं नो आढाइ नो परिजाणइ, अणाढायमाणी अपरिजाणमाणी विहरइ ।
तएणं ताओ समणीओ निग्गंथीओ सुभई अज्जं होलेंति निंदति खिसंति गरहंति अभिक्खणं २ एयमé निवारेंति । तएणं तीसे मुभदाए अज्जाए समणीहिं निग्गंथीहि हीलिज्नमाणीए जाव अभिक्खणं २ एयमढे निवारिज्जमाणीए अयमेयारूवे अज्झथिए जाव समुपज्जित्था-जयाणं अहं अगारवासं वसामि तयाणं अहं अप्पवसा, जप्पमिइं च णं अहं मुंडा भवित्ता अगाराओ अणगारियं पवइत्ता, तप्पमिइं च णं अहं परवसा, पुचि च समणीओ निग्गंथीओ आतुति परिजाणेति, इयाणि नो आढाइंति नो परिजाणंति, तं सेयं खलु मे कल्लं जाव जलंते सुव्वयाणं अज्जाणं अंतियाओ पडिनिक्खमित्ता पाडियकं उवस्सयं उवसंपज्जित्ता णं विहरित्तए। एवं संपेहेइ, संपेहित्ता कल्लं जाव जलंते मुन्चयाणं अज्जाणं अंतियाओ मार्याणामेतमर्थ नो आद्रियते नो परिजानाति, अनाद्रियमाणा अपरिजानन्ती विहरति ।
ततः खलु ताः श्रमण्यो निन्थ्यः सुभद्रामार्या हीलन्ति निन्दन्ति खिसन्ति गहन्ते अभीक्ष्णम् २ एतमर्थं निवारयन्ति । ततः खलु तस्याः सुभद्राया आर्यायाः श्रमणीमिनिर्ग्रन्थोमिहील्यमानाया - यावत् अभीक्षणम् २ एतमर्थ निवारयन्त्या अयमेतद्रूप आध्यात्मिको यावत् समुदपद्यत-यदा खलु अहम् अगारवासं वसामि तदा खल्लु अहम् आत्मवशा, यतः प्रभृति च खलु अहं मुण्डा भूत्रा अगारात अनगारतां प्रबजिता ततः प्रभृति च खलु अहं परवशा, पूर्व च श्रमण्यो निर्ग्रन्थ्य आद्रियन्ते, परिजानन्ति, इदानों नो आद्रियन्ते नो परिजानन्ति, तत् श्रेयः खलु मे कल्ये यावत् ज्वलति सुव्रतानामार्याणामन्तिकात् प्रतिनिष्क्रम्य प्रत्येकम् उपाश्रयम् उपसंपद्य खलु विहर्तुम् । एवं संमक्षते, संप्रेक्ष्य कल्ये यावत् ज्वलति
For Private and Personal Use Only