SearchBrowseAboutContactDonate
Page Preview
Page 369
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ३ पुष्मितासक गाई दलयइ, अप्पेगइयाओ सीरभोयणं मुंजावेइ, अप्पेगइयाणं पुप्फाई ओमुयइ, अप्पेगइयाओ पाएमु ठवेइ, अप्पेगइयाओ जंघासु करेइ, एवं ऊरुसु, उच्छंगे, कडीए, पिठे, उरसि, खंधे, सीसे य करतलपुडेणं गहाय हलउलेमाणी २ आगायमाणी २ परिगायमाणी २ पुत्तपिवासं च धूयपिचासं च नत्तुयपिवासं च नत्तिपिवासं च पञ्चगुब्भवमाणी विहरइ । तएणं ताओ सुव्वयाओ अज्जाओ सुभदं अजं एवं वयासी-अम्हे णं देवाणुप्पिए ! समणीओ निग्गंथीओ इरियासमियाओ जाव गुत्तबंभयारिणीओ नो खलु अम्हं कप्पइ जातककम्मं करितए, तुमं च णं देवाणुप्पिया ! बहुजणस्स चेडरूवेसु मुच्छिया जाव अज्झोक्वन्ना अब्भंगणं जाव नत्तिपिवास वा पञ्चणुब्भवमाणी विहरसि, तं णं तुमं देवाणुप्पिया एयस्स ठाणस्स आलोएहि जाव पायच्छित्तं पडिवज्जाहि । तएणं सा सुभद्दा अज्जा ददाति, अप्येककेभ्यः खज्जुलकानि ददाति, अप्येककान् क्षीरभोजनं भोजयति, अप्येककानां पुष्पाणि अवमुश्चति, अप्येककान् पादयोः स्थापयति, अप्येककान् जङ्घयोः करोति, एवं ऊर्चाः, उत्सङ्गे, कव्यां, पृष्ठे, उरसि, स्कन्धे, शीर्षे च करतलपुटेन गृहीला हलउल्लयन्ती २ आगायन्ती २ परिगायन्ती २ पुत्रपिपासां च दुहितृपिपासां च नप्तृकपिपासां च नपुत्रीपिपासां च प्रत्यनुभवन्ती विहरति । . ततः खलु ताः सुव्रता आर्याः सुभद्रामा-मेवमवादीत्-चयं खलु देवानुप्रिये ! श्रमण्यो निर्ग्रन्थ्य इर्यासमिता यावद् गुप्तब्रह्मचारिण्यो नो खलु अस्माकं कल्पते जातकर्म कर्तुम् , त्वं च खलु देवानुपिये ! बहुजनस्य चेटरूपेषु मूर्छिता यावत् अध्युपपन्ना अभ्यञ्जनं च यावत् नत्रीपिपासा वा प्रत्यनुभवन्ती विहरसि, तत् खलु देवानुपिये ! एतस्य स्थानस्य आलोचय यावत् “भायश्चिचं भविपद्यख । ततः खलु सा सुभद्रा आयाँ सुब्रताना खलपेषु भूलिता यावत खलु देवानुभिः सा सुभद्रा For Private and Personal Use Only
SR No.020503
Book TitleNirayavalika Sutram
Original Sutra AuthorN/A
AuthorGhasilalji Maharaj, Kanhaiyalalji Maharaj
PublisherJain Shastroddhar Samiti
Publication Year1948
Total Pages479
LanguageSanskrit
ClassificationBook_Devnagari, agam_nirayavalika, agam_kalpavatansika, agam_pushpika, agam_pushpachulika, & agam_vrushnidasha
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy