________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
fatter वर्ग ३ अभ्य. ४ बहुपुत्रिका देवी
मूलम्—
तणं सा सुभद्दा अजा अन्नया कयाइ बहुजणस्स वेडरूवे संभुच्छिया जान अज्झेोववण्णा अभंगणं च उव्वट्टणं फासूयपाणं च अलत्तगं च कंकणाणि य अंजणं च वष्णगं च चुण्णगं च खेल्गाणि य खज्जल्ल गाणि य खीरं च पुष्पाणि य गवेसर, गवेसित्ता बहुजणस्स दारए वा दारियाए वा कुमारेय कुमारियाए य डिंभए य डिभियाओ य अप्पेगइयाओ अभंगेइ, अप्पेगइयाओ उच्चट्टे, एवं अप्पेगइयाओ फायपाणएणं ण्हावेइ, अप्पेगइयाणं पाए रयइ, अप्पेगइयाणं उट्ठे रयइ, अप्पेगइयाणं अच्छीणि अंजेइ, अप्पेगइयाणं उस्रुर करे अप्पेगइयाणं तिलए करे अप्पेगइयाओ दिगिंदलए करे अप्पेगइयाणं पंतियाओ करेइ अप्पेगगाई छिज्जाई करेइ, अप्पेगइया वनएणं समालभइ, अप्पेगइया चुन्नएणं समालभइ अप्पेगइयाणं खेल्लुणगाईं दलय, अप्पेगइयाणं खज्जुल -
↑
,
For Private and Personal Use Only
३४५
छाया
ततः खलु सा सुभद्रा आर्या अम्यदा कदाचि बहुजनस्य चेटरूपे संमूच्छिता यावद् अध्युपपन्ना अभ्यञ्जनं च उद्वर्त्तनं च प्रासुकपानं च अक्तकं च कङ्कणानि च अञ्जनं च वर्णकं च चूर्णकं च खेलकानि च स्वज्जलकानि च क्षीरं च पुष्पाणि च गवेषयति, गवेषयित्वा बहुजनस्य दारकान् दारिका वा कुमारांश्च कुमारिकाश्च डिम्भांश्च डिम्भिकाच अप्येककान् अभ्यङ्गयति अप्येककान् उद्वर्त्तयति, एवम् अप्येककान् प्रासुकपानकेन स्नपयति, अप्येककानां पादौ रञ्जयति, अप्येककानाम् ओष्ठौ रञ्जयति, अप्येककानाम् अक्षिणी अञ्जयति, अप्येककानाम् इषुकान् करोति, अप्येककानां तिलकान् करोति, अप्येककान् दिलिन्दलके करोति, अप्येककानां पीः करोति, अप्येककान् छेद्यान् (छिन्नान् ) करोति, अप्येककान् वर्णकेन समालभते, अप्येककान् चूर्णकेन समालभते, अप्येककेभ्यः खेलकानि
૪