SearchBrowseAboutContactDonate
Page Preview
Page 373
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir - ३ पुष्पिावत्र पूर्वोक्ता प्रसिद्धा वा आर्या-साध्वी मुभद्रानाम्नी, अन्यदा-अन्यस्मिन् समये कदाचित् अनिश्चितकाले बहुजनस्य=बहुलोकस्य चेटरूपे=कुमारवरूपे संमूच्छिता-संमोहिता यावद् अध्युपपमा बालमेमासक्ता संजाता अत एव अभ्यङ्गनं-तैलादिमर्दनम् , चकारः सर्वत्र वाक्यालङ्कारार्थकः, उद्वर्तनं गात्रमलापनयनाय . पिष्टादिसुगन्धिद्रव्यविशेषम् , मासुकपानं-प्रगता असव: उच्छासनिच्छ्वासात्मकाः प्राणा यतस्तत् मासुकं, पीयते यत् तत् पानं, प्रासुकं च तत्यानं मासुकपानं सकलजीवोपाधिरहितमचित्तजलम् अलक्तकम्= हस्तचरणादिरञ्जकं मेहंद्यादिद्रव्यविशेषम् , कङ्कणानि-वलयानि करभूषणविशेषान् , अञ्जनं कञ्जलम् , वर्णकं चन्दनादिविशेषम् , चूर्णकं गन्धद्रव्यसम्बन्धिरजः, खेलकानि-शालमञ्जिकादीनि ('खिलौना' इति भाषायाम् ) खज्जलकानि खाद्यद्रव्य विशेषान् (खाजा इति भाषायाम् ) क्षीरं दुग्धं पुष्पाणि-कुसुमानि लगी और प्रेमके आवेशमें उन बच्चोंके लिये वह आर्या लगानेके लिये तेल, शरीरका मैल दूर करनेके लिये उबटन, पीनेके लिये प्रासुक जल, उन बच्चोंके हाथ पैर रंगनेके लिए मेंहदी आदि रञ्जक द्रव्य, कङ्कण हाथोमें पहननेका कडा, अञ्जन=' काजल, वर्णक चन्दन आदि, चूर्णक सुगन्धित द्रव्य, खेलक-खेलनेके लिये शालभलिका ( पुतली ) आदि खिलौने, खानेके लिये खाजे, पीनेके लिये दूध और माला भादिके लिये अचित्त फूल, इन सभी वस्तुओंका अन्वेषण करती थी। बादमें उन કરવા લાગી અને પ્રેમના આવેશમાં તે બચ્ચાંને માટે તે આર્યા, ચાળવા માટે तेस, शशरन। मेस ६२ ४२१॥ भोटे Gटन (पी0), पीभाट प्रासु ५g, તે બચ્ચાંને હાથ પગ રંગવા માટે મેંદી વગેરે રંજક દ્રવ્ય, કંકણ હાથમાં પહેરવા માટે કડાં, બંગડી, અંજન=કાજળ, વર્ણકચન્દન આદિ ચૂર્ણકસુગન્ધિત દવ્ય, ખેલક=રમવા માટે પૂતળીઓ આદિ રમકઠાં, ખાવા માટે ખાજા, પીવા માટે દૂધ તથા માલા (હાર)ને માટે અચિત્ત ફૂલ, આ બધી વસ્તુઓ મેળવવાની શોધ કરતી હતી પછી તે ગૃહસ્થોના છોકરા, છોકરીઓમાંથી, કુમાર કુમારિકાએ For Private and Personal Use Only
SR No.020503
Book TitleNirayavalika Sutram
Original Sutra AuthorN/A
AuthorGhasilalji Maharaj, Kanhaiyalalji Maharaj
PublisherJain Shastroddhar Samiti
Publication Year1948
Total Pages479
LanguageSanskrit
ClassificationBook_Devnagari, agam_nirayavalika, agam_kalpavatansika, agam_pushpika, agam_pushpachulika, & agam_vrushnidasha
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy