________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३ पुष्पिवायत्र तएणं सुभद्दा सत्यवाही समणोवासिया जाया जाव विहरइ । तएणं तीसे सुभद्दाए समणोवासियाए अण्णया कयाइ पुव्वरत्तावरत्तकाल. समए कुडुंबजागरियं जागरमाणीए समाणीए अयमेयारूवे अज्झथिए जाव संकप्पे समुपज्जित्था-एवं खलु अहं भद्देणं सत्थवाहेण सद्धि विउलाई भोगभोगाई भुञ्जमाणी जाव विहरामि, नो चेव णं अहं दारगं वा दारिगं वा पयामि, तं सेयं खलु ममं कल्लं पाउप्पभायाए जाव जलंते भद्दस्स आपुच्छित्ता सुव्वयाणं अज्जाणं अंतिए अज्जा भवित्ता अगाराओ जाव पव्वइत्तए, एवं संपेहेइ, संपेहिता, कल्ले जेणेव भद्दे सत्यवाहे तेणेव उवागया, करतल-जाव एवं वयासी-एवं खलु अहं देवाणुप्पिया ! तुब्भेहि सद्धिं बहूई वासाइं विउलाई भोगभोगाइं भुंजमाणी जाव विहरामि, नो चेव णं दारगं वा दारियं वा पयामि, तं- इच्छामि गं देवाणुप्पिया ! तुम्भेहि अब्भणुण्णाया समाणी मुन्वयाणं अज्जाणं. नाव पव्वइत्तए । तएणं से महे
। ततः खलु सुभद्रा सार्थवाही श्रमणोपासिका जाता यावद् विहरति । ततः खलु तस्याः सुभद्रायाः श्रमणोपासिकाया अन्यदा कदाचित् पूर्वरात्रापररात्रकाले कुटुम्बजागरिकां जाग्रत्या सत्याः अयमेतद्रूपो यावद समुदपद्यत-एवं खलु अहं भद्रेण सार्थवाहेन सार्द्ध विपुलान् भोगभोगान् भुञ्जाना यावद् विहरामि, नोचैव खलु अहं दारकंवा दारिकां वा प्रजनयामि, ततश्रेयः खलु मम कल्ये प्रादुर्यावत् ज्वलति भद्रमापृच्छय मुव्रतानामार्याणामन्तिके आर्या भूला अगाराद् यावत् प्रवजितुम् । एवं संप्रेक्षते, संप्रेक्ष्य कल्ये यत्रैव भद्रः सार्थवाहस्तत्रैवोपागता, करतल-यावत एवमवादी-एवं खलु अहं देवानुपियाः ! युष्माभिः सार्द्ध बहूनि वर्षाणि विपुलान् भोगमोगान भुञ्जाना यावद् विहरामि, नो चैव खलु दारकं वा दारिकां वा भजनयामि, तद् इच्छामि खलु देवानुपियाः ! युष्माभिरभ्यनुज्ञाता सती मुखतानामार्याणामन्तिके यावत् प्रवजितुम् । ततः खलु स भद्रः सार्थवाहा
For Private and Personal Use Only