________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सुन्दरबोधिनी टीका वर्ग ३ अध्य. ४ बहुपुत्रिका देवी सत्यवाहे सुभई सत्थवाही एवं वयासी-मा गं तुमं देवाणुप्पिया ! इदाणि मुंडा जाव पव्वयाहि, भुंजाहि ताव देवाणुप्पिए ! मए सद्धिं विउलाई भोगभोगाई, ततो पच्छा भुत्तभोई सुव्वयाणं अज्जाणं जाव पव्ययाहि । तए णं सुभद्दा सत्थवाही भहस्स० एयमदं नो आढाइ नो परिजाणइ दोचं पि तच्चपि भद्दा सत्थवाही एवं क्यासी-इच्छामि गं देवाणुप्पिया ! तुब्भेहि अन्भणुनाया समाणी जाव पव्वइत्तए । तए णं से भद्दे सत्यवाहे जाहे नो संचाएइ बहूर्हि आघवणाहि य एवं पत्रवणाहिय सण्णवणाहि य विष्णवणाहि य आघवित्तए वा जाब विष्णवित्तए वा ताहे अकामए चेव सुभहाए निक्खमणं अणुमण्णित्था ॥३॥ .. सुभद्रां सार्थवाहीम् एवमवादी-मा खलु त्वं देवानुप्रिये ! इदानीं मुण्डा यावत् प्रव्रज । भुक्ष्व तावद् देवानुप्रिये ! मया साई विपुलान् भोगभोगान् , ततः पश्चात् भुक्तभोगिनी सुव्रतानामार्याणामन्तिके यावत् पवन । ततः खलु सुभद्रा सार्थवाही भद्रस्य० एतमर्थ नो आद्रियते नो परिजानाति द्वितीयमपि तृतीयमपि भद्रा सार्थवाही एवमवादीत्-इच्छामि खलु देवानु। पियाः ! युष्माभिरभ्यनुज्ञाता सती यावत् प्रवजितुम् । ततः खलु स भद्रः सार्थवाहो यदा नो शक्नोति-बहीभिराख्यापनाभिश्च एवं प्रज्ञापनाभिश्च संज्ञापनाभिश्च, विज्ञापनाभिश्च, आख्यापयितुम् वा, यावत् विज्ञापयितुं वा, तदा अकामतश्चैव सुभद्राया निष्क्रमणमन्वमन्यत ॥ ३ ॥
टीका'तएणं ताओ' इत्यादि-रोचयामि रुचिविषयीकरोमि, प्रतिपये'तएणं ताओ' इत्यादिउसके बाद वह साध्वी उस सुभद्रा सार्थवाहीसे इस प्रकार बोली'तएणं ताओ'त्याहि. ત્યાર બાદ તે સાધ્વી (આર્યા) તે સુભદ્રા સાર્થવાહીને આ પ્રકારે બેલી:
For Private and Personal Use Only