SearchBrowseAboutContactDonate
Page Preview
Page 356
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २३३ greatfunt cret वर्ग ३ अभ्य. ४ बहुपुत्रिका देवी देवापि ! समणीओ निग्गंथीओ इरियासमियाओ जाव गुत्तरंमयारीओ, मो खलु कप्पइ अम्हं एयमहं कण्णेहिं वि णिसामित्तए, किमंग ! पुण उदिसित वा समायरित्तए वा अम्हे णं देवाणुप्पिये ! णवरं तव विचितं केवलिपण्णत्तं धम्मं परिकहेमो । तए णं सुभद्दा सत्थवाही तासिं अज्जाणं अंतिए धम्मं सोच्चा निसम्म हट्ठतुट्ठा ताओ अज्जाओ तिखुत्तो बंदर नमसर, वंदित्ता नमसित्ता एवं बयासी - सदहामिणं अज्जाओ ! निग्गंथं पावयणं, पत्तियामिणं रोए मिणं अज्जाओ ! निग्गंथं पावयणं ! एवमेयं, तहमेयं, अवितहमेयं, जाव सावधम्मं पडिवज्जए । अहामुह देवाणुप्पिए ! मा पडिबंध करेह । तएणं सा सुभद्दा सत्थवाही तासं अज्जाणं अंतिए जाव पडिवज्जर, पडिवज्जित्ता ताओ अजाओ बंदर नमसर पडिविसज्जइ । देवानुप्रिये ! श्रमण्यो निर्ग्रन्ध्य ईर्ष्यासमिता यावत् गुप्तब्रह्मचारिण्यः, नो खलु कल्पते अस्माकम् एतमर्थ कर्णाभ्यामपि निशामयितुं किमङ्ग 1 पुनरुपदेष्टुं वा समाचरितुं वा, वयं खलु देवानुप्रिये ! नवरं तव विचित्रं केवलज्ञप्तं धर्म परिकथयामः । For Private and Personal Use Only ततः खलु सुभद्रा सार्थवाही तासामार्याणामन्तिके धर्मं श्रुला निशम्य हृष्टतुष्टा ता आर्यात्रिकुलो वन्दते नमस्यति वन्दिला नमस्थिता एवमवादीत् श्रद्दधामि खलु आर्याः ! निर्गन्थं प्रवचनं, प्रत्येमि खलु, रोचयामि खंड आर्या ! निर्ग्रन्थं प्रवचनम् एवमेतत्, तथ्यमेतत्, अवितथमेतत्, यावत् श्रावकधर्म प्रतिपद्ये । यथासुखं देवानुप्रिये ! मा प्रतिबन्धं कुरु ततः खलु सा सुभद्रा सार्थवाही तासामार्याणामन्तिके यावत् प्रतिपद्यते प्रतिपद्य ता आर्याः वन्दते नमस्यति प्रतिविसर्जयति ।
SR No.020503
Book TitleNirayavalika Sutram
Original Sutra AuthorN/A
AuthorGhasilalji Maharaj, Kanhaiyalalji Maharaj
PublisherJain Shastroddhar Samiti
Publication Year1948
Total Pages479
LanguageSanskrit
ClassificationBook_Devnagari, agam_nirayavalika, agam_kalpavatansika, agam_pushpika, agam_pushpachulika, & agam_vrushnidasha
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy