SearchBrowseAboutContactDonate
Page Preview
Page 329
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org ३०६ ३ पुष्पितासूत्र वरण्डकालसमयंसि जेणेव उंबरवरपायवे तेणेव उवागए किटिणसंकाइयं उबेसि, वेई वडसि, उवलेवणं संमज्जणं करेसि, करिता मुद्दाए मुहं बंधेसि, गंधित्ता तुसिणीए संचिट्ठसि तं चेवं खलु देवाणुपिया ! तव पव्वइयं दुष्पव्वइयं । तएणं से सोमिले तं देवं एवं वयासी - कण्णं देवानुप्पिया ! मम सुष्पव्वइयं ? तणं से देवे सोमिलं रुवं वयासि - जइणं तुमं देवाणु - पिया ! इयाणि पुव्वपडिवण्णाई पंच अणुव्वयाई सत्तसिक्खावयाई सममेव उवसंपज्जित्ताणं विहरसि, तोणं तुज्झ इदाणि सुपव्वइयं भविज्जा । तणं से देवे सोमिल बंदइ नमसर, वंदित्ता नमसिता जामेव दिसिं पाउब्भूए जाव पडिगए । Acharya Shri Kailassagarsuri Gyanmandir तण से सोमिले माहणरिसो तेणं देवेणं एवं कुत्ते समाणे पुव्वपडिवन्नाई पंच अणुब्वयाई सत्तसिक्खावयाई सयमेव उवसंपज्जित्ताणं विहरइ । हं भो सोमिल ! प्रव्रजित ? दुष्प्रव्रजितं ते तथैव देवो निजवचनं भणति यावत् पञ्चमदिवसे पश्चादपराह्नकालसमये यत्रैव उदुम्बरपादपस्तत्रैवोपागतः किढिणसाङ्कायिकं स्थापयसि, वेदीं वर्धयसि, उपलेपनं संमार्जनं करोषि कृत्वा काष्ठमुद्रया मुखं बध्नासि, बद्ध्वा तूष्णीकः संतिष्ठसे, तदेवं खलु देवानुप्रिय ! तव मत्रजितं दुष्प्रव्रजितम् । - ततः खलु स सोमिलस्तं देवमेवमवादीत् कथं खलु देवानुप्रिय ! मम सुमत्रजितं ? । ततः खलु स देवः सोमिलमेवमवादीत् - यदि खलु त्वं देवानुप्रिय ! इदानीं पूर्वप्रतिपन्नानि पञ्चानुव्रतानि सप्तशिक्षाव्रतानि स्वयमेव उपसंपद्य खलु विहरसि तर्हि खलु तवेदानीं सुमत्रजितं भवेत् । ततः खलु स देवः सोमिलं षन्दते नमस्यति, वन्दित्वा नमस्थित्वा यस्या दिशः प्रादभूतः यावत् प्रतिगतः । For Private and Personal Use Only
SR No.020503
Book TitleNirayavalika Sutram
Original Sutra AuthorN/A
AuthorGhasilalji Maharaj, Kanhaiyalalji Maharaj
PublisherJain Shastroddhar Samiti
Publication Year1948
Total Pages479
LanguageSanskrit
ClassificationBook_Devnagari, agam_nirayavalika, agam_kalpavatansika, agam_pushpika, agam_pushpachulika, & agam_vrushnidasha
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy