________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३०५
सुन्दरबोधिनी टीका वर्ग ३ अध्य. ३ सोमिल ब्राह्मण
तएणं तस्स सोमिलमाहणस्स पुन्वरचावरत्तकाले एगे देवे जाव एवं वयासी-हंभो सोमिला ! पव्वइया ! दुप्पव्वइयं ते पढम भणइ, तहेव तुसिणीए संचिढइ । देवो दोच्चंपि तचंपि वदइ सोमिला ! पप्वइया ! दुप्पव्वइयं ते । तएणं से सोमिले तेणं देवेणं दोच्चंपि तच्चंपि एवं वुत्ते समाणे तं देवं एवं वयासी-कहण्णं देवाणुप्पिया ! मम दुप्पव्वइयं ? । तएणं से देवे सोमिलं माहणं एवं वयासी-एवं खलु देवाणुप्पिया ! तुमं पासस्स अरहओ पुरिसादाणीयस्स अंतियं पंचाणुव्वए सत्त सिक्खावए दुवालसविहे सावगधम्मे पडिवन्ने, तएणं तव अण्णया कयाइ असाहुदंसंणेण पुव्वरत्ता० कुटुंब० जाव पुव्वचिंतियं देवो उच्चारेइ जाव जेणेव असोगवरपायवे तेणेव उवागच्छसि, उवागच्छित्ता किढिणसंकाइयं जाव तुसिणीए संचिट्ठसि । तएणं पुव्वरत्तावरत्तकाले तव अंतियं पाउब्भवामि हं भो सोमिला ! पव्वइया ! दुप्पव्वइयं ते तह चेव देवो नियवयणं भणइ जाव पंचमदिवसम्मि पच्छा
ततः खलु तस्य सोमिलब्राह्मणस्य पूर्वरात्रापररात्रकाले एको देवः यावत् एवमवादी-हं भो सोमिल ! प्रव्रजित ? दुष्पव्रजितं ते प्रथमं भणति तथैव तूष्णीकः संतिष्ठते, देवो द्वितीयमपि तृतीयमपि वदति सोमिल ! प्रव्रजित ? दुष्पव्रजितं ते । ततः खलु स सोमिलस्तेन देवेन द्वितीयमपि तृतीयमप्येवमुक्तः सन् तं देवमेवमवादी-कथं खलु देवानुभिय ! मम दुष्पव्रजितम्
ततः खलु स देवः सोमिलं ब्राह्मणमेवमवादी-एवं खलु देवानुप्रिय ! त्वं पार्थस्याहतः पुरुषादानीयस्यान्तिकं पञ्चानुव्रतानि सप्तशिक्षाव्रतानि द्वादशविधं श्रावकधर्म प्रतिपन्नः, ततः खलु तवाऽन्यदा कदाचित असाधुदर्शनेन पूर्वरात्रा० कुटुम्ब० यावत् पूर्नचिन्तितं देव उच्चारयति यावत् यौवाऽशोकवरपादपस्तवोपागच्छसि, उपागस्य किढिणसाकायिकं यावत् तूष्णीकः संतिष्ठसे । ततः खल्ल पूर्वरात्रापररात्रकाले तामिकं काईलामि
36
For Private and Personal Use Only