________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सुन्दरबोधिनी टोका वर्ग ३ अध्य. ३ सोमिल ब्राह्मण
३०७
तणं से सोमिले बहूहिं चउत्थ छट्ठम जाव मासद्धमासखमणेहिं विचिते हिं adraहाणेहिं अप्पाणं भावेमाणे बहूई वासाई समणोवासगपरियागं पाउणइ, पाउणित्ता अद्धमासियाए संलेहणाए अत्ताणं झूसे, सित्ता तीसं भत्ताई अणसणाए छेदेइ, छेदित्ता तस्स ठाणस्स अणालोइयपडिक्कंते विराहियसम्मत्ते कालमासे कालं किच्चा सुकवर्डिसए विमाणे उववायसभाए देवसयणिज्जंसि जावतोगाहणाए सुकमहग्गहत्ताए उनवने । तरणं से मुके महग्गहे अहुणोवने समाणे जाव भासामणपज्जत्ती ० ।
एवं खलु गोयमा ! सुक्केणं महग्गदेणं सा दिव्वा जाव अभिसमन्नागया, एवं पलिओ मं ठिई । सुक्के णं भंते ! महग्गहे तओ देवलोगाओ आउक्खणं ३ कहिं गच्छहि ? २ गोयमा ! महाविदेहे वासे सिज्झिहिइ ५ । एवं खलु जंबू ! समणेणं० निक्खेवओ ॥ ७ ॥
॥ तइयं अज्झयणं समन्तं ॥ ३ ॥
ततः खलु सोमिलो ब्राह्मण ऋषिस्तेन देवेन एवमुक्तः सन् पूर्वप्रतिपन्नानि पश्चानुव्रतानि सप्तशिक्षाव्रतानि स्वयमेव उपसंपद्य खलु विहरति । ततः खलु स सोमिलो बहुभिश्चतुर्थषष्ठाष्टमयावन्मासार्द्धमासक्षपणैर्विचित्रैस्तपउपधानैरात्मानं भावयन् बहूनि वर्षाणि श्रमणोपासकपर्यायं पालयति, पालयिता अर्धमासिक्या संलेखनया आत्मानं जोषयति, जोषयित्वा त्रिंशद् भक्तानि अनशनेन छिनत्ति, छित्वा तस्य स्थानस्यानालोचिताऽप्रतिक्रान्तो विराधितसम्यक्त्वः कालमासे कालं कृत्वा शुक्रावतंसके विमाने उपपात: सभायां देवशयनीये यावताऽवगाहनया शुक्रमहाग्रहतया उपपन्नः । ततः खलु स शुक्रो महाग्रहः अधुनोपपन्नः सन् यावद् भाषामनः पर्याप्तत्या० ।
एवं खलु गौतम ! शुक्रेण महाग्रहेण सा दिव्या यावत् अभिसमन्वागता । एक पल्योपमं स्थितिः । शुक्रः खलु भदन्त ! महाग्रहस्ततो देवलोकात् आयुः क्षयेण ३ कुत्र गमिष्यति २ १ गौतम 1 महाविदेहे वर्षे सेत्स्यति ५ ! एवं खलु जम्बूः ! श्रमणेन० निक्षेपकः ॥ ७ ॥
For Private and Personal Use Only