________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३ पुष्पितासत्र वि य गं समाणे छठें छटेणं जाव विहरामि, तं सेयं खलु मम इयाणि कलं पाउ जाव जलंते बहवे तावसे दिट्ठामटे य पुव्वसंगइए य परियायसंगइए य आपुच्छित्ता आसमसंसियाणि य बहूई सत्तसयाई अणुमाणइत्ता पागलवत्थनियत्थस्स किदिणसंकाइयगहियसभंडोवगरणस्स कठमुद्दाए मुई बंधिता उत्तरदिसाए उत्तराभिमुहस्स महपत्थाणं पत्थावेत्तए । एवं संपेहेइ, संपेहिता कल्लं जाव जलंते बहवे तावसे य दिट्ठाभढे य पुव्वसंगइए य तं चेव जाव कमुद्दाए मुहं बंधइ, बंधित्ता अयमेयारूवं अभिग्गहं अभिगिण्हइ, जत्थेव णं अहं जलंसि वा एवं थलंसि वा दुग्गंसि वा निम्नसि वा पब्वयंसि वा विसमंसि वा गड्डाए वा दरीए वा पक्खलिज्ज वा पवडिज्ज वा, नो खलु मे कप्पइ पच्चुट्टित्तए ति कट्ठ अयमेयारूवं अभिग्गहं अभिगिण्हइ, अभिगिण्हित्ता उत्तराए दिसाए उत्तराभिमुहमहपत्थाणं पथिए से सोमिले माहणरिसी पुव्वावरण्हकालसमयंसि जेणेव असोगवरपायवे तेणेव उवागए,
यावत् प्रव्रजितोऽपि च खलु सन् षष्ठषष्ठेन यावत् विहरामि, तच्छ्रेयः खलु ममेदानीं कल्ये मादुर्यावज्ज्वलति बहून् तापसान् दृष्ट-भ्रष्टांश्च पूर्वसङ्गतिकाँश्च पर्याय संगतिकाँश्च आपृच्छय आश्रमसंश्रितानि च बहूनि सत्त्वशतानि अनुमान्य वाल्कलवस्त्रनिवसितस्य किढिणसंकायिकगृहीतसभाण्डोपकरणस्य काष्ठमुद्रया मुखं बद्धा उत्तरदिशि उत्तराभिमुखस्य महाप्रस्थानं पस्थापयितुम् , एवं संप्रेक्ष्य कल्ये यावत् ज्वलति बहून् तापसांश्च दृष्ट भ्रष्टांश्च पूर्वसङ्गतिकाँश्च तदेव यावत् काष्ठमुद्रया मुखं बधाति, बद्धा इममेतद्रूपमभिग्रहमभिंगृह्णाति-यत्रैव खलु अहं जले वा, एवं स्थले का दुर्गे वा निम्ने वा पर्वते वा विषमे वा गर्तायां वा दाँ का प्रस्खलेयं वा प्रपतेयं वा नो खलु मे कल्पते प्रत्युत्थातुम् , इति कृत्वा इममेतदूपमभिग्रहभिगृहाति, उत्तरस्यां दिशि उत्तराभिमुखमहाप्रस्थानं मंस्थितः । स सोमिलो ब्रामण ऋषिः पूर्वापराहकानसमये यत्रैव अशोकवर
For Private and Personal Use Only