SearchBrowseAboutContactDonate
Page Preview
Page 318
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir - - - सुन्दरबोधिनी टोका वर्ग ३ अध्य. ३ सोमिल ब्राह्मण जाणि य तत्थ कंदाणि य जाव अणुजाणउ ति कडु दाहिणं दिसि पसरइ । एवं पञ्चत्थिमे णं वरुणे महाराया जाव पचत्थिमं दिसि पसरइ । उत्तरेणं वेसमणे महाराया जाव उत्तरं दिसिं पसरइ । पुव्वदिसागमेणं चत्तारि विदिसाओ भाणियवाओ जाव आहारं आहारेइ . तए णं तस्स सोमिलमाहणरिसिस्स अण्णया कयाइ पुव्वरत्तावरत्तकालसमयं स अपिवजागरियं जागरमाणस्स अयमेयारूवे अज्झथिए जाव समुप्पजित्था-एवं खलु अहं वाणारसीए नयरीए सोमिले नामं माहगरिसी अञ्चंतमाहणकुलप्पमए, तएणं मए क्याई चिण्णाई जाव जूवा निक्खित्ता । तएणं मए वाणारसीए जाव पुप्फारामा य जाव रोविआ । तएणं मए सुबहु लोह० जाव घडावित्ता जाव जेट्टपुत्तं कुटुंबे ठावित्ता जाव जेट्टपुतं. आपुच्छिता सुबहु लोह० जाव गहाय मुंडे जाव पाइए तत्र कन्दाँश्च यावद् अनुनानातु, इति कृखा दक्षिणां दिशं प्रसरति । एवं पश्चिमे खलु वरुणो महाराजो यावद पश्चिमां दिशं प्रसरति । उत्तरे खलु वैश्रवणो महाराजो यावद् उत्तरां दिशं मसरति । पूर्व दिग्गमेन चतस्रो विदिशो भणितव्याः यावद् आहारमाहारयति । ततःखलु तस्य सोमिलब्राह्मणरन्यदा कदाचित् पूर्वरात्रापररात्र कालसमये ::अनित्यनागरिकां जाग्रतोऽयमेतद्रूप आध्यात्मिको यावत्, समुदपद्यत:एवं खलु अहं वाराणस्यां नगयीं सोमिलो नाम ब्राह्मण ऋषिरत्यन्तब्राह्मणकूलप्रसूतः, ततः खलु मया व्रताति चीर्णानि यावत् यूपा निक्षिप्ताः, ततः खलु मया वाराणस्यां यावत् पुष्पारामाश्च यावद् रोपिता, ततः खलु मया मुबहुलोह० यावद्ः घटयिता यावत् ज्येष्ठपुत्रं कुटुम्बे स्थापयिता यावद् ज्येष्ठपुत्रमापृच्छय सुबहुलोह० यावद्. गृहीता, मुण्डो For Private and Personal Use Only
SR No.020503
Book TitleNirayavalika Sutram
Original Sutra AuthorN/A
AuthorGhasilalji Maharaj, Kanhaiyalalji Maharaj
PublisherJain Shastroddhar Samiti
Publication Year1948
Total Pages479
LanguageSanskrit
ClassificationBook_Devnagari, agam_nirayavalika, agam_kalpavatansika, agam_pushpika, agam_pushpachulika, & agam_vrushnidasha
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy