SearchBrowseAboutContactDonate
Page Preview
Page 320
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २९७. सुन्दरबोधिनी टोका वर्ग ३ अभ्य. ३ सोमिल ब्राह्मण असोगवरपायवस्स अहे किदिणसंकाइयं ठवेइ, ठवित्ता वेदि बइ, वविता उवलेवणसंमज्जणं करेइ, करित्ता दब्भकलसहत्थगए जेणेव गंगा महानई जहा सिवो जाव गंगाओ महानईओ पच्चुत्तरइ, पच्चुत्तरित्ता जेणेव असोगवरपायवे तेणेव उवागच्छइ, उवागच्छित्ता दन्भेहिं य कुसेहि य वालुयाए य वेदि रएइ, रइत्ता सरगं करेइ, करित्ता जाव बलिवइस्सदेव करेइ, करित्ता कठमुद्दाए मुहं बंधइ, तुसिणीए संचिटइ ॥६॥ पादपस्तत्रैवोपागतः । अशोकवरपादपस्याधः किढिणसाङ्कायिकं स्थापयति, स्थापयित्वा वेदिं वर्धयति, वर्षयित्वा उपलेपनसम्मार्जनं करोति, कुला दमकलशहस्तगतो यत्रैव गङ्गा महानदी यथा शिवो यावद् गङ्गातो महानदीतः प्रत्युत्तरति, प्रत्युत्तीर्य यत्रैव अशोकवरपादपस्तत्रैवोपागच्छति, उपागत्य द.श्च कुशैश्च वालुकया च वेदी रचयति, रचयिता शरकं करोति, कृत्वा यावद् बलिवैश्वदेवं करोति, कृत्वा काष्ठमुद्रया मुखं बध्नाति, तूष्णीकः संतिष्ठते ॥६॥ टीका-:. : 'तएणं से सोमिले' इत्यादि । पूर्वदिशागमेन कन्दमूलाधर्थपूर्वदिशागमनेन चतस्रो विदिशो भणितव्याः, अयं भाव-चतुर्दिक्षु या क्रिया 'तएणंसे सोमिले' इत्यादि उसके बाद वह सोमिल ब्राह्मण ऋषिने द्वितीय छ? ( बेला ) का पारणा मानेपर पूर्वोक्त प्रकारसे सभी कार्य किये और अन्तमें आहार किया। विशेष यह तएणं से सोमिले त्याल ત્યાર પછી તે મિલ બ્રાહ્મણ ગષિએ દ્વિતીય પs (વેલા) નું પારણું આવતાં પૂર્વોક્ત પ્રકારે બધાં કર્મો કર્યા તથા હે આહાર કર્યો. વિશેષ એ છે કે 38 For Private and Personal Use Only
SR No.020503
Book TitleNirayavalika Sutram
Original Sutra AuthorN/A
AuthorGhasilalji Maharaj, Kanhaiyalalji Maharaj
PublisherJain Shastroddhar Samiti
Publication Year1948
Total Pages479
LanguageSanskrit
ClassificationBook_Devnagari, agam_nirayavalika, agam_kalpavatansika, agam_pushpika, agam_pushpachulika, & agam_vrushnidasha
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy