SearchBrowseAboutContactDonate
Page Preview
Page 304
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org * मोधिनी टीका वर्ग ३ अभ्य. ३ अति गाथापति २८१ चापमत्था तावसा भवंति तं जहा होचिया प्रोतिया कोचिया जन्नई सई थालाई हुंबउडा दंतुक्खलिया उम्मज्जगा संमज्जगा निमज्जगा संपक्खालगा दक्खिणकूला उत्तरकूला संखधमा कुलधमा मियलुद्धया इत्थितावसा उद्दंडा दिसापोक्खिणो वकवासिणो बिलवासिणो जलवासिणो रूक्खमूलिया अंबुभक्खिणो वायुभक्खिणो सेवालभक्खिणो मूलाहारा कंदाहारा तयाहारा पत्ताहारा पुप्फाहारा फलाहारा बीयाद्वारा परिसडियकंदमूळतयपतपुप्फफलाहारा जलाभिसेयकढिणगायभूया आयावणाहिं पंचग्गितावेहिं इंगालसोल्लियं कंदुसोल्लियं पित्र अप्पाणं करेमाणा विहरंति । तत्थ णं जे ते दिसापोक्खिया तावसा तेसिं अंतिए दिसापोक्खियत्ताए पव्वइत्तए । पव्यइए वि यणं समाणे इमं एयारूवं अभिग्गहं अभिगिहिस्सामि कप्पर मे जाबजोवाए छटुं - छद्वेणं अणिक्खित्तेणं दिसाग्रकवालेणं तवोकम्मेणं उड्डुं बाहाओ - भाण्डकं गृहीला ये इमे गङ्गाकूलाः वानप्रस्थास्तापसा भवन्ति तद्यथाहोत्रिका, पीत्रिकाः, कौत्रिकाः, यज्ञयाजिनः, श्राद्धकिनः, स्थालकिनः = गृहीतमाण्डा, हुण्डिकाश्रमणाः, दन्तोदूखलिकाः, उन्मज्जकाः, सम्मज्जकाः, निमज्जकाः, संप्रक्षालका', दक्षिणकूलाः, उत्तरकूलाः, शङ्खध्माः, कूलध्माः, मृगलुब्धकाः, हस्तितापसाः, उद्दण्डाः, दिशाप्रोक्षिणः, बल्कवाससः, बिलवासिनः, जळवासिनः, वृक्षमूलकाः, अम्बुभ्रक्षिणः, वायुभक्षिणः, शेवाळमक्षिणः, मूलाहाराः, कन्दाहाराः, बगाहाराः, पत्राहाराः, पुष्पाहाराः, फलाहाराः, बीजाहाराः, परिशटितकन्दमूलत्वक्पत्रपुष्पफलाहाराः, मिषेककठिनगात्रभूताः, आतापनाभिः पश्चाप्रितापैः भङ्गारशौल्यकं, कन्दुश्रील्यकमिव आत्मानं कुर्वाणा विहरन्ति । तत्र खलु ये ते दिशाप्रोक्षका• तामसास्तेषामन्तिके दिशामोक्षकतया मत्रजितुम् । मत्रजितोऽपि च खल्ल सन् ममेतद्रूपसमग्रमग्रहीष्यामि कल्पते मे यावज्जीवं षष्ठ- महेनानिक्षिप्तेन बला Acharya Shri Kailassagarsuri Gyanmandir For Private and Personal Use Only
SR No.020503
Book TitleNirayavalika Sutram
Original Sutra AuthorN/A
AuthorGhasilalji Maharaj, Kanhaiyalalji Maharaj
PublisherJain Shastroddhar Samiti
Publication Year1948
Total Pages479
LanguageSanskrit
ClassificationBook_Devnagari, agam_nirayavalika, agam_kalpavatansika, agam_pushpika, agam_pushpachulika, & agam_vrushnidasha
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy