SearchBrowseAboutContactDonate
Page Preview
Page 305
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org ૨૮૨ ३ पुष्पितासूत्र परिशिय २ सूराभिहस्स आयावणभूमीर आयावेमाणस्स विहरित्तएत्ति कट्टु एवं संपेहेर, संपेहित्ता कल्लं जाव जलते सुबहु लोह जाव दिसापोक्खियतावसत्ताए पव्वइए । पव्वइए वि य णं समाणे इमं एयारूवं अभिग्गहं अभिगिन्हित्ता पढमं छट्ठक्खमणं उवसंपज्जित्ताणं विहरइ ॥ ४ ॥ Acharya Shri Kailassagarsuri Gyanmandir दिक्चक्रवालेन तपःकर्मणा ऊर्ध्व बाहू प्रगृह्य २ सूराभिमुखस्याऽऽतापनभूम्यामातापयतो विहर्तुम् । इति कृला एवं संप्रेक्षते, संप्रेक्ष्य कल्ये यावज्ज्वलति सुबहुं लोह ० यावत् दिशामोक्षकतापसतया प्रव्रजितः । प्रब्रजितोऽपि च खलु सन् इममेतद्रूपमभिग्रहमभिगृह्य प्रथमं षक्षपणमुपसंपद्य खलु विहरति ॥ ४ ॥ aqui acer deule. 5. टीका 'तणं तस्स' इत्यादि । लौहकटाहकटुच्छुकं लौह - लोहनिर्मितम् कटाहो - भाजनविशेषः, कटुच्छुको दर्वी = परिवेषणाद्यर्थ भाजन विशेषः, कटाइकटुच्छुकयोः समाहारः, कटाहकटुच्छुकं लौहं च तत् इति कर्मधारये कृते तथा, गङ्गाकूलाः- गङ्गाकूलस्थाः गङ्गातीरवासिन इति यावत् मश्वाः है " " तरणं तस्स ' इत्यादि 3 'उसके बाद किसी दूसरे समय कुटुम्बजागरणा करते हुए उस सोमिल ब्राह्मणके हृदयमें इस प्रकार आध्यात्मिक आत्म सम्बन्धी विचार उत्पन्न हुए कि- मैंने व्रत आदि किये यावत् स्तम्भ गाडे और मैं वाराणसी नगरीका अत्यन्त ત્યાર પછી કાઈ ખીજે વખતે કુટુંબ જાગરણ કરતાં કરતાં તે સામિલ ए બ્રાહ્મણુના હૃદયમાં આ પ્રકારના માધ્યાત્મિક-આત્મ વિચાર ઉત્પન્ન થયા કે મ વ્રત આદિ કર્યો, યજ્ઞસ્ત ભ ખાટયે અને હું વારાણસી નગરીના બહુ ઊંચા For Private and Personal Use Only
SR No.020503
Book TitleNirayavalika Sutram
Original Sutra AuthorN/A
AuthorGhasilalji Maharaj, Kanhaiyalalji Maharaj
PublisherJain Shastroddhar Samiti
Publication Year1948
Total Pages479
LanguageSanskrit
ClassificationBook_Devnagari, agam_nirayavalika, agam_kalpavatansika, agam_pushpika, agam_pushpachulika, & agam_vrushnidasha
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy