________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
. २८०
३ पुष्पितासत्र
-
मूलम्तएणं तस्स सोमिलस्स माहणस्स अण्णया कयाइ पुन्वरत्तावरत्तकालसमयंसि कुडुंबजागरियं जागरमाणस्स अयमेयारूवे अज्झथिए जाव समुपजित्था-एवं खलु अहं वाणारसीए णयरीए सोमिले नामं माहणे अञ्चंतमाहणकुलप्पसूए, तए णं मए क्याई चिण्णाई जाव जूवा णिक्खित्ता, -तए णं मए वाणारसीए नयरीए बहिया बहवे अंबारामा जाव फुप्फारामा य रोवाविया, तं सेयं खलु ममं इयाणिं कल्लं जाव जलंते सुबहुं लोहकडाइकडच्छुयं तंबियं तावसभंडं घडावित्ता विउलं असणं पाणं खाइमं साइमं मित्तनाइ० आमंतित्ता तं मित्तनाइणियग० विउलेणं असण० जाव संमाणित्ता तस्सेव मित्त जाव जेट्टपुत्तं कुटुंबे ठावेत्ता तं मित्तनाइ जाव आपुच्छित्ता मुबहुं लोहकडाहकडुच्छुयं तंबियं तावसभंडगं गहाय जे इमे गंगाकूला
-
छाया
____ ततः खलु तस्य सोमिलस्य ब्राह्मणस्याऽन्यदा कदाचित पूर्वरात्रापररात्रकालसमये कुटुम्बजागरिकां जाग्रतोऽयमेतद्रूप आध्यात्मिक यावत् समुदपद्यत-एवं खल्वहं वाराणस्यां नगर्यो सोमिलो नाम ब्राह्मणः अत्यन्तब्राह्मणकुलपसूतः, ततः खलु मया व्रतानि चीर्णानि यावद् यूपा निक्षिप्ताः। ततः खलु मया वाराणस्या नगर्या बहिर्बहव आम्रारामा यावत् पुष्पारामाश्च रोपितास्तच्छ्रेयः खलु ममेदानी कल्ये यावज्ज्वलति मुषहुं लौहकटाहकटुच्छुकं ताम्रीय तापसभाण्डं घटयिता विपुलमशनं पानं सायं खाद्य मित्र ज्ञाति० भामन्त्र्य तं मित्र-ज्ञाति-निजक० विपुलेन मसन० यावत् सम्मान्य तस्यैव मित्र० यावत् ज्येष्ठपुत्रं कुटुम्मे स्थापयित्रा तं मित्रज्ञातियावत् आपृच्छय सुबई लौहकटाहकटुच्छुकं ताम्रीयं तापस
For Private and Personal Use Only