________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२५८
३ पुष्पितासूत्र जाव पव्वयामि, जहा गंगदत्तो तहा पवइए जाव गुत्तबंभयारी । तए णं से अंगई अणगारे पासस्स अरहओ तहारूवाणं थेराणं अंतिए सामाइयमाइयाइं एकारस अंगाई अहिजइ, अहिजित्ता बहुहिं चउत्थ जाव भावेमाणे: बहूई वासाइं सामनपरियागं पाउणइ, पाउणित्ता अद्धमासियाए संलेहणाए तीसं भत्ताई अणसणाए छेदित्ता विराहियसामन्ने कालमासे कालं किच्चा चंदवडिंसए विमाणे उववायसभाए देवसयणिजंसि देवदूसंतरिए चंदे जोइसिंदत्ताए उववन्ने ।
तए णं से चंदे जोइसिंदे जोइसराया अहुणोववन्ने समाणे पंचविहाए पजत्तीए पज्जत्तिभावं गच्छइ, तंजहा-आहारपजत्तीए सरीरपजत्तीए इंदियपज्जत्तीए सासोसासपज्जत्तीए भासामणपज्जत्तीए ।
चंदस्स णं भंते ! जोइसिंदस्स जोइसरनो केवइयं कालं ठिई पन्नत्ता ? गोयमा ! पलिओवमं वाससयसहस्समभहियं । एवं खल्लु प्रियाणां यावत् प्रवजामि यथा गादत्तस्तथा प्रवजितो यावद् गुप्तब्रह्मचारी । ततः खलु सः अङ्गतिः अनगारः पार्थस्य अर्हतः तथारूपाणां स्थविराणाम् अन्तिके सामायिकादीनि एकादशाङ्गानि अधीते, अधीत्य बहुभिश्चतुर्थ यावद् भावयन् बहूनि वर्षाणि श्रामण्यपर्यायं पालयति पालयिता अर्धमासिक्या संलेखनया त्रिंशद् भक्तानि अनशनया छित्त्वा विराधितश्रामण्यः कालमासे कालं कुला चन्द्रावतंसके विमाने उपपातसभायां देवशयनीये देवदृष्यान्तरिते चन्द्रो ज्योतिरिन्द्रतया उपपन्नः। ,
ततः खलु स चन्द्रो ज्योतिरिन्द्रो ज्योतीराजः अधुनोपपन्नः सन् पञ्चविधया पर्याप्त्या पर्याप्तिभावं गच्छति, तद्यथा-आहारपर्याप्त्या शरीर पर्याप्त्या इन्द्रियपर्याप्त्या श्वासोच्छ्वासपर्याप्त्या भाषामनःपर्याप्त्या । । ।
चन्द्रस्य खलु भदन्त ! ज्योतिरिन्द्रस्य ज्योतीराजस्य कियत्कालं स्थितिः प्राप्ता ? गौतम ! पल्योपमं वर्षशतसहस्राभ्यधिकम् । एवं खलु
For Private and Personal Use Only