SearchBrowseAboutContactDonate
Page Preview
Page 282
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 'सुन्दरबोधिनी टोका वर्ग ३ अध्य. १ अङ्गति गाथापति २५९ गोयमा ! चंदस्स जाव जोइसरनो सा दिव्या देविडा० । चंदेणं भंते ! जोइसिंदे जोइसराया ताओ देवलोगाओ आउक्खएणं ३ चइत्ता कहिं गच्छिहिइ २ ? गोयमा ! महाविदेहे वासे सिजिहिइ५ एवं खलु जम्बू ! समणेणं० निक्खेवओ ॥२॥ ॥पढमं अज्झयणं समत्तं ॥१॥ गौतम ! चन्द्रस्य यावत् ज्योतीराजस्य सा दिव्या देवऋद्धिः । चन्द्रः खलु भदन्त ! ज्योतिरिन्द्रो ज्योतीराजस्तस्माद्देवलोकादायुःक्षयेण ३ च्युखा कुत्र गमिष्यति २ ? गौतम ! महाविदेहे वर्षे सेत्स्यति५ । एवं खलु जम्बूः ! श्रमणेन० निक्षेपकः ॥२॥ ॥इति प्रथमाध्ययनम् ॥ टीका'तेणं कालेणं' इत्यादि । तस्मिन् काले तस्मिन् समये पा= त्रिविंशः पार्श्वनामा तीर्थङ्करः, अर्हन्-चतुर्विधघातिकर्मनिवारकः केवलज्ञानकेवलदर्शनसम्पन्नः, पुरुषादानीयः पुरुषैः मुमुक्षुमिर्जनैः स्खकल्याणार्थमादीयत _ 'तेणं कालेणं ' इत्यादि उस काल उस समयमें पार्थ प्रभु तेवीसवें तीर्थङ्कर ज्ञानावरणीय, दर्शनावरणीय, मोहनीय और अन्तराय इन चार घाति कर्मों के निवारक केवलज्ञान, केवलदर्शनसे युक्त, मुमुक्षुजनोंसे सेव्य अथवा पुरुषांके बीचमें उनका वचन आदानीय= 'तेणं कालेणं' त्याल. તે કાલે તે સમયે પાર્શ્વ પ્રભુ તેવીસમા તીર્થંકર જ્ઞાનાવરણીય દર્શનવરણય, મોહનીય તથા અંતરાય એ ચાર ઘાતી કર્મોના નિવારક, કેવલજ્ઞાન કેવલદર્શનથી યુક્ત, મુમુક્ષુ જેનેથી સેવ્ય, અથવા પુરૂષોની વચમાં તેમનું વચન For Private and Personal Use Only
SR No.020503
Book TitleNirayavalika Sutram
Original Sutra AuthorN/A
AuthorGhasilalji Maharaj, Kanhaiyalalji Maharaj
PublisherJain Shastroddhar Samiti
Publication Year1948
Total Pages479
LanguageSanskrit
ClassificationBook_Devnagari, agam_nirayavalika, agam_kalpavatansika, agam_pushpika, agam_pushpachulika, & agam_vrushnidasha
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy