________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
सुन्दरबोधिनी टोका वर्ग ३ अध्य. १ अङ्गति गाथापति
=
क्षणीयम्, च=चकारी किश्चेत्यर्थे सर्वकार्यवर्धकः सर्वेषां कार्याणां सम्पादकोऽपि ( एतादृशोऽङ्गतिर्गायापतिः) अभवत् आसीत् ॥ १ ॥
Acharya Shri Kailassagarsuri Gyanmandir
मूलम् -
तेणं काळेणं २ पासेणं अरहा पुरिसादाणीए आदिगरे जहा महावीरो, नवस्सेहे सोलसेहिं समणसाहस्सीहिं, अद्वतीसा जाव कोट्ठए समोसढे, परिसा निग्गया ।
,
a णं से अंगई गाहावई इमीसे कहाए लट्ठे समाणे हट्ठे जहा कतिओ सेट्ठी तहा निगच्छइ जाव पज्जुवासर, धम्मं सोच्चा निसम्म० जं नवरं देवाणुप्पिया ! जेट्टपुत्तं कुडुंबे ठावेमि, तए णं अहं देवाणुप्पियाणं
२५७
छाया
तस्मिन् काले तस्मिन् समये पार्श्वः खलु अर्हन् पुरुषादानीयः आदिकरो यथा महावीरः नवहस्तोच्छ्रायः षोडशभिः श्रमणसाहस्रीभिः, अष्टात्रिंशद् यावत् कोष्ठके समवसृतः परिषत् निर्गता ।
,
ततः खलु सः अङ्गतिर्गाथापतिः अस्याः कथाया लब्धार्थः सन् हृष्टो यथा कार्तिकश्रेष्ठी तथा निर्गच्छति यावत् पर्युपास्ते, धर्म श्रुखा निशम्य ० यत् नवरं देवानुप्रिय ! ज्येष्ठपुत्रं कुटुम्बे स्थापयामि, ततः खलु अहं देवानु
अर्थात् आधारके सदृश थे, आलम्बन अर्थात् आलम्बनके सदृश थे, चक्षु अर्थात् चक्षु सदृश थे । अङ्गति समस्त कार्योंके सम्पादन करनेवाले भी थे ॥ १ ॥
For Private and Personal Use Only
હતા, આધાર અર્થાત્ આધારની સમાન હતા, લખન અર્થાત્ આ ખનની અમાન હતા અને ચક્ષુ અર્થાત્ ચક્ષુની સમાન હતા. અંગતિ બધાં કાર્યાંનું સંપાદન કરનારા પણ હતા. (૧)
23