SearchBrowseAboutContactDonate
Page Preview
Page 228
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सुन्दरबोधिनी टोका राजा कूणिक-चेटकको युद्ध तैयारियां. २०५ __तएणं से चेडए राया सत्तावनाए दंतिसहस्सेहिं, सत्तावन्नाए आससहस्सेहिं, सत्तावनाए मणुस्सकोडीएहिं सद्धिं संपरिखुडे सविड्डाए जाव रवेणं मुभेहि वसहिपायरासेहिं नातिविप्पगिट्ठोहिं अंतरेहिं वसमाणे२ विदेहं जणवयं मज्झं-मज्झणं जेणेव देसपंते तेणेव उवागच्छइ, उवागच्छित्ता खंधावारनिवेसणं करेइ, कूणियं रायं पडिवालेमाणे जुज्झसज्जे चिट्ठइ । तएणं से कूणिए राया सविडोए जाव रवेणं जेणेव देसपंते तेणेव उवागच्छइ, उवागच्छित्ता चेडयस्स रन्नो जोयणंतरियं खंधावारनिवेसं करेइ । ___ तए णं से दोनि वि रायाणो रणभूमि सज्जावेंति, सावित्ता रणभूमि जयंति ॥४४॥ बसन्२ विदेहं जनपदं मध्य-मध्येन यत्रैव देशमान्तस्तत्रैवोपागच्छति, उपागत्य स्कन्धावारनिवेशनं करोति, कुत्ता कूणिकं राजानं प्रतिपालयन् युद्धसज्जस्तिष्ठति । ___ ततः खलु स कूणिको राजा सर्वद्धर्चा यावद् रवेण यत्रैव देशपान्तस्तत्रैवोपागच्छति, उपागत्य चेटकस्य राज्ञो योजनान्तरितं स्कन्धावारनिवेश करोति । ततः खलु तौ द्वावपि राजानौ रणभूमि सज्जयतः, सज्जयित्वा रणभूमि यातः ॥४४॥ टीका'तएणं से चेडए' इत्यादि-नवमल्लकिनः काशीदेशस्थगणराजाः, नवलेच्छकिना-कोशलदेशस्थगणराजाः, तान् । युक्तम् योग्यमिति, प्राप्तम्अधिकारोचितं, राजसदृशम् राजवंशीयानुरूपं यत्स्यनिश्चयेन । पतिपालयन्प्रतीक्षमाणः । शेषं सुगमम् ॥४४॥ For Private and Personal Use Only
SR No.020503
Book TitleNirayavalika Sutram
Original Sutra AuthorN/A
AuthorGhasilalji Maharaj, Kanhaiyalalji Maharaj
PublisherJain Shastroddhar Samiti
Publication Year1948
Total Pages479
LanguageSanskrit
ClassificationBook_Devnagari, agam_nirayavalika, agam_kalpavatansika, agam_pushpika, agam_pushpachulika, & agam_vrushnidasha
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy