________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सुन्दरबोधिनी टोका राजा कूणिक-चेटकको युद्ध तैयारियां.
२०५ __तएणं से चेडए राया सत्तावनाए दंतिसहस्सेहिं, सत्तावन्नाए आससहस्सेहिं, सत्तावनाए मणुस्सकोडीएहिं सद्धिं संपरिखुडे सविड्डाए जाव रवेणं मुभेहि वसहिपायरासेहिं नातिविप्पगिट्ठोहिं अंतरेहिं वसमाणे२ विदेहं जणवयं मज्झं-मज्झणं जेणेव देसपंते तेणेव उवागच्छइ, उवागच्छित्ता खंधावारनिवेसणं करेइ, कूणियं रायं पडिवालेमाणे जुज्झसज्जे चिट्ठइ ।
तएणं से कूणिए राया सविडोए जाव रवेणं जेणेव देसपंते तेणेव उवागच्छइ, उवागच्छित्ता चेडयस्स रन्नो जोयणंतरियं खंधावारनिवेसं करेइ ।
___ तए णं से दोनि वि रायाणो रणभूमि सज्जावेंति, सावित्ता रणभूमि जयंति ॥४४॥
बसन्२ विदेहं जनपदं मध्य-मध्येन यत्रैव देशमान्तस्तत्रैवोपागच्छति, उपागत्य स्कन्धावारनिवेशनं करोति, कुत्ता कूणिकं राजानं प्रतिपालयन् युद्धसज्जस्तिष्ठति ।
___ ततः खलु स कूणिको राजा सर्वद्धर्चा यावद् रवेण यत्रैव देशपान्तस्तत्रैवोपागच्छति, उपागत्य चेटकस्य राज्ञो योजनान्तरितं स्कन्धावारनिवेश करोति ।
ततः खलु तौ द्वावपि राजानौ रणभूमि सज्जयतः, सज्जयित्वा रणभूमि यातः ॥४४॥
टीका'तएणं से चेडए' इत्यादि-नवमल्लकिनः काशीदेशस्थगणराजाः, नवलेच्छकिना-कोशलदेशस्थगणराजाः, तान् । युक्तम् योग्यमिति, प्राप्तम्अधिकारोचितं, राजसदृशम् राजवंशीयानुरूपं यत्स्यनिश्चयेन । पतिपालयन्प्रतीक्षमाणः । शेषं सुगमम् ॥४४॥
For Private and Personal Use Only