________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२०४
निरयावलिकासत्र तए णं से चेडए राया ते नवमल्लइ-नवलेच्छइ-कासी-कोसलगा अट्ठारस वि गणरायाणो एवं वयासी-जइणं देवाणुप्पिया ! तुब्भे कूणिएणं रना सद्धिं जुज्झइ, तं गच्छह णं देवाणुप्पिया ! । सप्सुर रज्जेसु ण्हाया जहा कालादीया जाव जएणं विजएणं वद्धाति ।।
तए णं से चेडए राया कोडुंबियपुरिसे सद्दावेइ सहावित्ता एवं वयासी-आभिसेकं जहा कूणिए जाव दुरूढे ।
तएणं से चेडए राया तिहिं दंतिसहस्सेहिं जहा कूणिए जाव वेसालि नयरिं मझ-मझेणं निगच्छइ, निग्गच्छित्ता जेणेव ते नवमल्लई-नवलेच्छईकासी-कोसलगा अट्ठारस वि गणरायाणो तेणेव उवागच्छइ ।
___ ततः खलु स चेटको राजा तान् नवमल्लकि-नवलेच्छकि-काशीकौशलकान् अष्टादशापि गणराजान् एवमवादीद-पदि खलु देवानुपियाः ! यूयं कूणिकेन राज्ञा सार्द्ध युध्यध्वं, तद्गच्छत खलु देवानुभियाः ! स्वकेषु स्वकेषु राज्येषु, स्नाता यथा कालादिका यावद् जयेन विजयेन वर्द्धयन्ति ।
ततः खलु स चेटको राजा कौटुम्बिकपुरुषान् शब्दयति, शब्दयिखा एवमवादीत्-आमिषेक्यं यथा कूणिको यावद् दूरूढः ।।
ततः खलु स चेटको राजा त्रिमिदन्तिसहस्रैर्यथा कणिको यावद् वैशाली नगरी मध्य-मध्येन निर्गच्छति, निर्गत्य यत्रैव ते नवमल्लकी-नवलेच्छकी-काशी-कौशलका अष्टादशापि गणराजास्तत्रैवोपागच्छति । .. ततः खलु स चेटको राजा सप्तपश्चाशता दन्तिसहस्रः, सप्तपश्चाशता अश्वसइौः, समपञ्चाशता रथसहस्रः, सप्तपश्चाशता मनुष्यकोटिभिः, सादै संपरिवृतः सर्वद्धा यावद् रवेण शुभैसतिमातराशैर्नातिविभकृष्टैरन्तरै
For Private and Personal Use Only