SearchBrowseAboutContactDonate
Page Preview
Page 226
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २०३ सुन्दरबोधिनी टोका राजा कणिक-चेटकको युद्ध तैयारियां ण सेयणगं गंधहत्यिं अट्ठारसर्वकं च हारं गहाय इई हव्वमागए, तए णं कूणिरणं सेयणगस्स अट्ठारसवंकस्स य अट्टाए तो या पेसिया, ते य मए इयेणं कारणेणं पडिसेहिया । तए णं से कूणिए ममं एयमé अपडिमुणमाणे चाउरंगिणीए सेणाए सद्धिं संपरिखुढे जुझसजे इहं इन्वमागच्छइ, तं किं नु देवाणुप्पिया ! सेयणगं अट्ठारसर्वकं च कूणियस्स रन्नो पञ्चप्पिणामो ? वेहल्लं कुमारं पेसेमो ? उदाहु जुज्झित्था ? तए णं नवमल्लइ-नवलेच्छइ-कासी-कोसलगा अट्ठारस वि गणरायाणो चेडगं रायं एवं वयासी-न एयं सामी ! जुत्तं वा पत्तं वा रायसरिसं वा जन्नं सेयणगं अट्ठारसवंकं कूणियस्स रन्नो पञ्चप्पिणिज्जइ, वेहल्ले य कुमारे सरणागए पेसिज्जइ, तं जइ णं कूणिए राया चाउरंगिणीए सेणाए सद्धिं संपरिखुडे जुज्झसज्जे इहं हव्वमागच्छइ । तो णं अम्हे कूणिएणं रण्णा सद्धिं जुज्झामो । राज्ञः असंविदितेन सेचनकं गन्धहस्तिनमष्टादशवक्रं च हारं गृहीला इह हव्यमागतः, ततः खलु कूणिकेन सेचनकस्य अष्टादशवक्रस्य चार्थाय त्रयो दूताः प्रेषिताः, ते च मयाऽनेन कारणेन प्रतिषिद्धाः । ततः खलु स कूणिको मम एतमर्थमपतिशृण्वन् चातुरङ्गिण्या सेनया सार्द्ध संपरिघृतः युद्धसज्ज इह हव्यमागच्छति तत् किं नु देवानुपियाः ! सेचनकमष्टादशवक्रं च कूणिकाय राज्ञे प्रत्यर्पयामः, वैहल्ल्यं कुमारं प्रेषयामः, उताहो ! युध्यामहे ?। ततः खलु नवमल्लकि-नवलेच्छकि-काशी-कोशलका अष्टादशापि गणराजाचेटकं राजानमेवमवादिषुः नैतत् स्वामिन् ! युक्तं वा, प्राप्त वा राजसदृशं वा यत्खलु सेचनकमष्टादशवर्क कूणिकाय राजे प्रत्यर्प्यते, वैहल्ल्यश्च कुमारः शरणागतः मेष्यते, तद् यदि खलु कूणिको राजा चातुरङ्गिण्या सेनया सार्दै संपरिवृतो युद्धसज्ज इह हव्यमागच्छति तदा खलु वयं कूणिकेन राज्ञा सार्दै युध्यामहे । For Private and Personal Use Only
SR No.020503
Book TitleNirayavalika Sutram
Original Sutra AuthorN/A
AuthorGhasilalji Maharaj, Kanhaiyalalji Maharaj
PublisherJain Shastroddhar Samiti
Publication Year1948
Total Pages479
LanguageSanskrit
ClassificationBook_Devnagari, agam_nirayavalika, agam_kalpavatansika, agam_pushpika, agam_pushpachulika, & agam_vrushnidasha
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy