SearchBrowseAboutContactDonate
Page Preview
Page 211
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १८८ निरयापलिकासत्र आमुरुत्ते जाव मिसिमिसेमाणे तचं दूयं सदावेइ, सद्दावित्ता एवं वयासीगच्छह णं तुम देवाणुप्पिया ! वेसालीए नयरीए चेडगस्स रनो वामेणं पाएणं पायपीढं अकमाहि, अक्कमित्ता कुंतग्गेणं लेहं पणावेहि, पणावित्ता आसुरत्ते जाव मिसिमिसेमाणे तिवलियं मिउडिं निडाले साहटु चेडगं रायं एवं वदाहि-हं भो चेडगराया ! अपस्थियपत्थया ! दुरंत-जाव-परिवजिया ! एस णं कुणिए राया आणवेइ-पञ्चप्पिणाहि णं कणियस्स रनो सेयणगं गंधहत्थिं अट्ठारसर्वकं च हारं वेहल्लं च कुमारं पेसेहि, अहवा जुद्धसज्जा चिट्ठाहि, एस णं कणिए राया सवले सवाहणे सखंधावारे णं जुद्धसजे इह हव्यमागच्छइ ॥४२॥ निशम्य आशुरक्तः यावन्मिसिमिसी-कुर्वन् तृतीयं दूतं शब्दयति, शब्दयित्वा एवमवादीव-गच्छ खलु त्वं देवानुपिय ! वैशाल्यां नगर्यो चेटकस्य राज्ञो वामेन पादेन पादपीठमाक्राम, आक्रम्य कुन्ताग्रेण लेखं प्रणायय, प्रणाय्य आशुरक्तो यावत् मिसिमिसीकुर्वन् त्रिवलिकां भृकुटिं ललाटे संहत्य चेटकं राजानमेवं वद-हं भो चेटकराजाः ! अप्रार्थितपार्थकाः ! दुरन्त-यावत्परिवर्जिताः ! एष खलु कूणिको राजा आज्ञापयति-प्रत्यर्पयत खलु कूणिकस्य राज्ञः सेचनकं गन्धहस्तिनमष्टादशवक्रं च हारं वैहल्ल्यं च कुमार प्रेषयतं, अथवा युद्धसज्जाः तिष्ठत । एष खलु कुणिको राजा सबलः सवाहना सस्कन्धावारः खलु युद्धसज्ज इह हव्यमाच्छति ॥४२॥ टीका'तएणं से कूणिए ' इत्यादि-सबल: सेनायुक्तः, सवाहनः स्थादि'तएणं से कणिए' इत्यादिइसके बाद कूणिक राजाने दूसरी बार फिर दूतको बुलाया और कहा'तपणं तस्स' त्याहि. આ પછી કૃણિક રાજાએ બીજી વાર પાછો દ્વતને બોલાવ્યો અને કહ્યું For Private and Personal Use Only
SR No.020503
Book TitleNirayavalika Sutram
Original Sutra AuthorN/A
AuthorGhasilalji Maharaj, Kanhaiyalalji Maharaj
PublisherJain Shastroddhar Samiti
Publication Year1948
Total Pages479
LanguageSanskrit
ClassificationBook_Devnagari, agam_nirayavalika, agam_kalpavatansika, agam_pushpika, agam_pushpachulika, & agam_vrushnidasha
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy