________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
शुन्दरबोधिनो टोका चेटक-णिकका दूतद्वारा संवाद
१८७ तएणं से चेडए राया तं दूयं एवं बयासी जह चेव णं देवाणुप्पिया ! कूणिए राया सेणियस्स रनो पुत्ते चेल्लणाए देवीए अत्तए जहा पढमं जाव वेहल्लं च कुमारं पेसेमि, तं दूयं सकारेइ संमाणेइ पडिविसज्जेइ । तए णं से दूर जाव कूणियस्स रन्नो वद्धावित्ता एवं वयासो-चेडए राया आणवेइ-जह चेव णं देवाणुप्पिया ! कूणिए राया सेणियस्स रनो पुत्ते चेल्लणाए देवीए अत्तए जाव वेहल्लं कुमारं पेसेमि, तं न देइ णं सामी ! चेडए राया सेयणगं गंधहत्यिं अट्ठारसर्वकं च हारं, वेहल्लं कुमार नो पेसेइ ।
तएणं से कणिए राया तस्स दूयस्स अंतिए एयमढे सोच्चा निसम्म - ततः खलु स दूतः कूणिकस्य राज्ञस्तयैव यावद् वर्धयिखा एवमवादीत्-एवं खलु स्वामिन् ! कूणिको राजा विज्ञपयति-यानि कानीति यावद् वैहल्ल्यं कुमारं प्रेषयत । .
ततः खलु स चेटको राजा तं दूतमेवमवादी-यया चैव खलु देवानुपिय ! कूणिको राजा श्रेणिकस्य राज्ञः पुत्रः चेल्लनाया देव्या आत्मजः, यथा प्रथमं यावद् वैहल्ल्यं च कुमारं प्रेषयामि । तं दूतं सत्करोमि सम्मानयति प्रतिविसर्जयति ।
___ ततः खलु स दूतो यावत् कूणिकस्य राज्ञो० वर्धयिता एवमवादीचेटको राजा आज्ञापयति-यथा चैव खलु देवानुपिय ! कूणिको राजा श्रेणिकस्य रामः पुत्रः चेल्लनाया देव्या आत्मजः यावद् वैहल्यं कुमारं प्रेषयामि, तम ददाति खल खामिन् ! चेटको राजा सेचनकं गन्धहस्तिनम् अष्टादशवक्रं च हारं, वैहल्ल्यं कुमारं नो प्रेषयति । ____ ततः खलु. स कणिको राजा तस्य दूतस्यान्तिके एतमर्थ श्रुत्वा
For Private and Personal Use Only